467
BRP140.020.3 tasmād vayaṃ yāma ito nu yoddhuṃ |
BRP140.020.4 vṛtrasya hantāram adīrghasattram || 20 ||
BRP140.021.1 tataḥ samāgatya tadātriputraṃ |
BRP140.021.2 saṃveṣṭayām āsur athāsurās te |
BRP140.021.3/ saṃveṣṭayitvā puram atriputra BRP140.021.4 kṛtaṃ tathā cendrapurābhidhānam |
BRP140.021.5 tair vadhyamānaḥ śastrapātair mahadbhis |
BRP140.021.6 tato bhīto vākyam idaṃ jagāda || 21 ||

ātreya uvāca:

BRP140.022.1 yo jāta eva prathamo manasvān |
BRP140.022.2 devo devān kratunā paryabhūṣat |
BRP140.022.3 yasya śuṣmād rodasī abhyasetāṃ |
BRP140.022.4 nṛmṇasya mahnā sa janāsa indraḥ || 22 ||

brahmovāca:

BRP140.023.1 ityādisūktena ripūn uvāca |
BRP140.023.2 hariṃ ca tuṣṭāva tadātriputraḥ || 23 ||

ātreya uvāca:

BRP140.024.1 nāhaṃ harir naiva śacī madīyā |
BRP140.024.2 neyaṃ purī naiva vanaṃ tad aindram |
BRP140.024.3 sa eva cendro vṛtrahantā sa vajrī |
BRP140.024.4 sahasrākṣo gotrabhid vajrabāhuḥ || 24 ||
BRP140.025.1 ahaṃ tu vipro vedavid brahmavṛndaiḥ |
BRP140.025.2 samāviṣṭo gautamītīrasaṃsthaḥ |
BRP140.025.3 yatrāyatyāṃ nādya vā saukhyahetus |
BRP140.025.4 tac cākārṣaṃ karma durdaivayogāt || 25 ||

asurā ūcuḥ:

BRP140.026.1 saṃharasvedam ātreya yad indrasya viḍambanam |
BRP140.026.2 kṣemas te bhavitā satyaṃ nānyathā munisattama || 26 ||

brahmovāca:

BRP140.027.1 tadātreyo 'bravīd vākyaṃ yathā vakṣyanti mām iha |
BRP140.027.2 karomy eva mahābhāgāḥ satyenāgniṃ samālabhe || 27 ||
BRP140.028.1 evam uktvā sa daiteyāṃs tvaṣṭāraṃ punar abravīt || 28 ||

ātreya uvāca:

BRP140.029.1 yat kṛtaṃ tv atra matprītyāai aindraṃ tvaṣṭaḥ padaṃ tvayā |
BRP140.029.2 saṃharasva punaḥ śīghraṃ rakṣa māṃ brāhmaṇaṃ munim || 29 ||
BRP140.030.1 punar dehi padaṃ mahyam āśramaṃ mṛgapakṣiṇaḥ |
BRP140.030.2 vṛkṣāṃś ca vāri yatrāsīn na me divyaiḥ prayojanam |
BRP140.030.3 sarvam akramam āyātaṃ na sukhāya manīṣiṇām || 30 ||

brahmovāca:

BRP140.031.1 tathety uktvā prajānāthas tvaṣṭā saṃhṛtavāṃs tadā |
BRP140.031.2 daityāś ca jagmuḥ svasthānaṃ kṛtvā deśam akaṇṭakam || 31 ||