473
BRP144.007.1 tasyām āṅgirasā jātā mahābalaparākramāḥ |
BRP144.007.2 aṅgirāḥ paruṣaṃ vādīd ātreyīṃ nityam eva ca || 7 ||
BRP144.008.1 putrās tv āṅgirasā nityaṃ pitaraṃ śamayanti te |
BRP144.008.2 sā kadācid bhartṛvākyād udvignā paruṣākṣarāt |
BRP144.008.3 kṛtāñjalipuṭā dīnā prābravīc chvaśuraṃ gurum || 8 ||

ātreyy uvāca:

BRP144.009.1 atrijāhaṃ havyavāha bhāryā tava sutasya vai |
BRP144.009.2 śuśrūṣaṇaparā nityaṃ putrāṇāṃ bhartur eva ca || 9 ||
BRP144.010.1 patir māṃ paruṣaṃ vakti vṛthaivodvīkṣate ruṣā |
BRP144.010.2 praśādhi māṃ surajyeṣṭha bhartāraṃ mama daivatam || 10 ||

jvalana uvāca:

BRP144.011.1 aṅgārebhyaḥ samudbhūto bhartā te hy aṅgirā ṛṣiḥ |
BRP144.011.2 yathā śānto bhaved bhadre tathā nītir vidhīyatām || 11 ||
BRP144.012.1 āgneyo 'gniṃ samāyāto tava bhartā varānane |
BRP144.012.2 tadā tvaṃ jalarūpeṇa plāvayethā madājñayā || 12 ||

ātreyy uvāca:

BRP144.013.1 saheyaṃ paruṣaṃ vākyaṃ mā bhartāgniṃ samāviśet |
BRP144.013.2 bhartari pratikūlānāṃ yoṣitāṃ jīvanena kim || 13 ||
BRP144.014.1 iccheyaṃ śāntivākyāni bhartāraṃ labhate tathā || 14 ||

jvalana uvāca:

BRP144.015.1 agnis tv apsu śarīreṣu sthāvare jaṅgame tathā |
BRP144.015.2 tava bhartur ahaṃ dhāma nityaṃ ca janako mataḥ || 15 ||
BRP144.016.1 yo 'haṃ so 'ham iti jñātvā na cintāṃ kartum arhasi |
BRP144.016.2 kiṃ cāpo mātaro devyo hy agniḥ śvaśura ity api |
BRP144.016.3 iti buddhyā viniścitya mā viṣaṇṇā bhava snuṣe || 16 ||

snuṣovāca:

BRP144.017.1 āpo jananya iti yad babhāṣe |
BRP144.017.2 agner ahaṃ tava putrasya bhāryā |
BRP144.017.3 kathaṃ bhūtvā jananī cāpi bhāryā |
BRP144.017.4 viruddham etaj jalarūpeṇa nātha || 17 ||

jvalana uvāca:

BRP144.018.1 ādau tu patnī bharaṇāt tu bhāryā |
BRP144.018.2 janes tu jāyā svaguṇaiḥ kalatram |
BRP144.018.3 ityādirūpāṇi bibharṣi bhadre |
BRP144.018.4 kuruṣva vākyaṃ madudīritaṃ yat || 18 ||
BRP144.019.1 yo 'syāṃ prajātaḥ sa tu putra eva |
BRP144.019.2 sā tasya mātaiva na saṃśayo 'tra |
BRP144.019.3 tasmād vadanti śrutitattvavijñāḥ |
BRP144.019.4 sā naiva yoṣit tanaye 'bhijāte || 19 ||

brahmovāca:

BRP144.020.1 śvaśurasya tu tad vākyaṃ śrutvātreyī tadaiva tat |
BRP144.020.2 āgneyaṃ rūpam āpannam ambhasāplāvayat patim || 20 ||