547
BRP178.004.1 anye 'pi tatra saṃsiddhā munayaḥ saṃśitavratāḥ |
BRP178.004.2 sarvabhūtahitā dāntā jitakrodhā vimatsarāḥ || 4 ||

munaya ūcuḥ:

BRP178.005.1 ko 'sau kaṇḍuḥ kathaṃ tatra jagāma paramāṃ gatim |
BRP178.005.2 śrotum icchāmahe tasya caritaṃ brūhi sattama || 5 ||

vyāsa uvāca:

BRP178.006.1 śṛṇudhvaṃ muniśārdūlāḥ kathāṃ tasya manoharām |
BRP178.006.2 pravakṣyāmi samāsena munes tasya viceṣṭitam || 6 ||
BRP178.007.1 pavitre gomatītīre vijane sumanohare |
BRP178.007.2 kandamūlaphalaiḥ pūrṇe samitpuṣpakuśānvitaiḥ || 7 ||
BRP178.008.1 nānādrumalatākīrṇe nānāpuṣpopaśobhite |
BRP178.008.2 nānāpakṣirute ramye nānāmṛgagaṇānvite || 8 ||
BRP178.009.1 tatrāśramapadaṃ kaṇḍor babhūva munisattamāḥ |
BRP178.009.2 sarvartuphalapuṣpāḍhyaṃ kadalīkhaṇḍamaṇḍitam || 9 ||
BRP178.010.1 tapas tepe munis tatra sumahat paramādbhutam |
BRP178.010.2 vratopavāsair niyamaiḥ snānamaunasusaṃyamaiḥ || 10 ||
BRP178.011.1 grīṣme pañcatapā bhūtvā varṣāsu sthaṇḍileśayaḥ |
BRP178.011.2 ārdravāsās tu hemante sa tepe sumahat tapaḥ || 11 ||
BRP178.012.1 dṛṣṭvā tu tapaso vīryaṃ munes tasya suvismitāḥ |
BRP178.012.2 babhūvur devagandharvāḥ siddhavidyādharās tathā || 12 ||
BRP178.013.1 bhūmiṃ tathāntarikṣaṃ ca divaṃ ca munisattamāḥ |
BRP178.013.2 kaṇḍuḥ santāpayām āsa trailokyaṃ tapaso balāt || 13 ||
BRP178.014.1 aho 'sya paramaṃ dhairyam aho 'sya paramaṃ tapaḥ |
BRP178.014.2 ity abruvaṃs tadā dṛṣṭvā devās taṃ tapasi sthitam || 14 ||
BRP178.015.1 mantrayām āsur avyagrāḥ śakreṇa sahitās tadā |
BRP178.015.2 bhayāt tasya samudvignās tapovighnam abhīpsavaḥ || 15 ||
BRP178.016.1 jñātvā teṣām abhiprāyaṃ śakras tribhuvaneśvaraḥ |
BRP178.016.2 pramlocākhyāṃ varārohāṃ rūpayauvanagarvitām || 16 ||
BRP178.017.1 sumadhyāṃ cārujaṅghāṃ tāṃ pīnaśroṇipayodharām |
BRP178.017.2 sarvalakṣaṇasampannāṃ provāca phalasūdanaḥ || 17 ||

śakra uvāca:

BRP178.018.1 pramloce gaccha śīghraṃ tvaṃ yadāsau tapyate muniḥ |
BRP178.018.2 vighnārthaṃ tasya tapasaḥ kṣobhayasvāṃśu suprabhe || 18 ||

pramlocovāca:

BRP178.019.1 tava vākyaṃ suraśreṣṭha karomi satataṃ prabho |
BRP178.019.2 kintu śaṅkā mamaivātra jīvitasya ca saṃśayaḥ || 19 ||
BRP178.020.1 bibhemi taṃ munivaraṃ brahmacaryavrate sthitam |
BRP178.020.2 atyugraṃ dīptatapasaṃ jvalanārkasamaprabham || 20 ||
BRP178.021.1 jñātvā māṃ sa muniḥ krodhād vighnārthaṃ samupāgatām |
BRP178.021.2 kaṇḍuḥ paramatejasvī śāpaṃ dāsyati duḥsaham || 21 ||