548
BRP178.022.1 urvaśī menakā rambhā ghṛtācī puñjikasthalā |
BRP178.022.2 viśvācī sahajanyā ca pūrvacittis tilottamā || 22 ||
BRP178.023.1 alambuṣā miśrakeśī śaśilekhā ca vāmanā |
BRP178.023.2 anyāś cāpsarasaḥ santi rūpayauvanagarvitāḥ || 23 ||
BRP178.024.1 sumadhyāś cāruvadanāḥ pīnonnatapayodharāḥ |
BRP178.024.2 kāmapradhānakuśalās tās tatra sanniyojaya || 24 ||

brahmovāca:

BRP178.025.1 tasyās tad vacanaṃ śrutvā punaḥ prāha śacīpatiḥ |
BRP178.025.2 tiṣṭhantu nāma cānyās tās tvaṃ cātra kuśalā śubhe || 25 ||
BRP178.026.1 kāmaṃ vasantaṃ vāyuṃ ca sahāyārthe dadāmi te |
BRP178.026.2 taiḥ sārdhaṃ gaccha suśroṇi yatrāste sa mahāmuniḥ || 26 ||
BRP178.027.1 śakrasya vacanaṃ śrutvā tadā sā cārulocanā |
BRP178.027.2 jagāmākāśamārgeṇa taiḥ sārdhaṃ cāśramaṃ muneḥ || 27 ||
BRP178.028.1 gatvā sā tatra ruciraṃ dadarśa vanam uttamam |
BRP178.028.2 muniṃ ca dīptatapasam āśramastham akalmaṣam || 28 ||
BRP178.029.1 apaśyat sā vanaṃ ramyaṃ taiḥ sārdhaṃ nandanopamam |
BRP178.029.2 sarvartuvarapuṣpāḍhyaṃ śākhāmṛgagaṇākulam || 29 ||
BRP178.030.1 puṇyaṃ padmabalopetaṃ sapallavamahābalam |
BRP178.030.2 śrotraramyān sumadhurāñ śabdān khagamukheritān || 30 ||
BRP178.031.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān |
BRP178.031.2 apaśyat pādapāṃś caiva vihaṅgair anunāditān || 31 ||
BRP178.032.1 āmrān āmrātakān bhavyān nārikerān satindukān |
BRP178.032.2 atha bilvāṃs tathā jīvān dāḍimān bījapūrakān || 32 ||
BRP178.033.1 panasāṃl lakucān nīpāñ śirīṣān sumanoharān |
BRP178.033.2 pārāvatāṃs tathā kolān arimedāmlavetasān || 33 ||
BRP178.034.1 bhallātakān āmalakāñ śataparṇāṃś ca kiṃśukān |
BRP178.034.2 iṅgudān karavīrāṃś ca harītakīvibhītakān || 34 ||
BRP178.035.1 etān anyāṃś ca sā vṛkṣān dadarśa pṛthulocanā |
BRP178.035.2 tathaivāśokapunnāgaketakībakulān atha || 35 ||
BRP178.036.1 pārijātān kovidārān mandārendīvarāṃs tathā |
BRP178.036.2 pāṭalāḥ puṣpitā ramyā devadārudrumāṃs tathā || 36 ||
BRP178.037.1 śālāṃs tālāṃs tamālāṃś ca niculāṃl lomakāṃs tathā |
BRP178.037.2 anyāṃś ca pādapaśreṣṭhān apaśyat phalapuṣpitān || 37 ||
BRP178.038.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ |
BRP178.038.2 kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ || 38 ||
BRP178.039.1 priyaputraiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ |
BRP178.039.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitam || 39 ||
BRP178.040.1 sarāṃsi ca manojñāni prasannasalilāni ca |
BRP178.040.2 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ || 40 ||
BRP178.041.1 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ |
BRP178.041.2 kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ || 41 ||