77
BRP018.030.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam |
BRP018.030.2 vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam || 30 ||
BRP018.031.1 aruṇodaṃ mahābhadram asitodaṃ samānasam |
BRP018.031.2 sarāṃsy etāni catvāri devabhogyāni sarvadā || 31 ||
BRP018.032.1 śāntavāṃś cakrakuñjaś ca kurarī mālyavāṃs tathā |
BRP018.032.2 vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ || 32 ||
BRP018.033.1 trikūṭaḥ śiśiraś caiva pataṅgo rucakas tathā |
BRP018.033.2 niṣadhādayo dakṣiṇatas tasya kesaraparvatāḥ || 33 ||
BRP018.034.1 śikhivāsaḥ savaidūryaḥ kapilo gandhamādanaḥ |
BRP018.034.2 jānudhipramukhās tadvat paścime kesarācalāḥ || 34 ||
BRP018.035.1 meror anantarās te ca jaṭharādiṣv avasthitāḥ |
BRP018.035.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparāḥ || 35 ||
BRP018.036.1 kālañjarādyāś ca tathā uttare kesarācalāḥ |
BRP018.036.2 caturdaśa sahasrāṇi yojanānāṃ mahāpurī || 36 ||
BRP018.037.1 meror upari viprendrā brahmaṇaḥ kathitā divi |
BRP018.037.2 tasyāṃ samantataś cāṣṭau diśāsu vidiśāsu ca || 37 ||
BRP018.038.1 indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ |
BRP018.038.2 viṣṇupādaviniṣkrāntā plāvayantīndumaṇḍalam || 38 ||
BRP018.039.1 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divi |
BRP018.039.2 sā tatra patitā dikṣu caturdhā pratyapadyata || 39 ||
BRP018.040.1 sītā cālakanandā ca cakṣur badhrā ca vai kramāt |
BRP018.040.2 pūrveṇa sītā śailāc ca śailaṃ yānty antarikṣagā || 40 ||
BRP018.041.1 tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam |
BRP018.041.2 tathaivālakanandā ca dakṣiṇenaitya bhāratam || 41 ||
BRP018.042.1 prayāti sāgaraṃ bhūtvā saptabhedā dvijottamāḥ |
BRP018.042.2 cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ || 42 ||
BRP018.043.1 paścimaṃ ketumālākhyaṃ varṣam anveti sārṇavam |
BRP018.043.2 bhadrā tathottaragirīn uttarāṃś ca tathā kurūn || 43 ||
BRP018.044.1 atītyottaram ambhodhiṃ samabhyeti dvijottamāḥ |
BRP018.044.2 ānīlaniṣadhāyāmau mālyavadgandhamādanau || 44 ||
BRP018.045.1 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ |
BRP018.045.2 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā || 45 ||
BRP018.046.1 pattrāṇi lokaśailasya maryādāśailabāhyataḥ |
BRP018.046.2 jaṭharo devakūṭaś ca maryādāparvatāv ubhau || 46 ||
BRP018.047.1 tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau |
BRP018.047.2 gandhamādanakailāsau pūrvapaścāt tu tāv ubhau || 47 ||
BRP018.048.1 aśītiyojanāyāmāv arṇavāntarvyavasthitau |
BRP018.048.2 niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau || 48 ||