573
BRP185.003.1 tasyāṃ cātimahābhīmaṃ viṣāgnikaṇadūṣitam |
BRP185.003.2 hradaṃ kālīyanāgasya dadarśātivibhīṣaṇam || 3 ||
BRP185.004.1 viṣāgninā visaratā dagdhatīramahātarum |
BRP185.004.2 vātāhatāmbuvikṣepasparśadagdhavihaṅgamam || 4 ||
BRP185.005.1 tam atīva mahāraudraṃ mṛtyuvaktram ivāparam |
BRP185.005.2 vilokya cintayām āsa bhagavān madhusūdanaḥ || 5 ||
BRP185.006.1 asmin vasati duṣṭātmā kālīyo 'sau viṣāyudhaḥ |
BRP185.006.2 yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhau || 6 ||
BRP185.007.1 teneyaṃ dūṣitā sarvā yamunā sāgaraṅgamā |
BRP185.007.2 na narair godhanair vāpi tṛṣārtair upabhujyate || 7 ||
BRP185.008.1 tad asya nāgarājasya kartavyo nigraho mayā |
BRP185.008.2 nityatrastāḥ sukhaṃ yena careyur vrajavāsinaḥ || 8 ||
BRP185.009.1 etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ |
BRP185.009.2 yad eṣām utpathasthānāṃ kāryā śāstir durātmanām || 9 ||
BRP185.010.1 tad etan nātidūrasthaṃ kadambam uruśākhinam |
BRP185.010.2 adhiruhyotpatiṣyāmi hrade 'smiñ jīvanāśinaḥ || 10 ||

vyāsa uvāca:

BRP185.011.1 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ |
BRP185.011.2 nipapāta hrade tatra sarparājasya vegataḥ || 11 ||
BRP185.012.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ |
BRP185.012.2 atyarthadūrajātāṃś ca tāṃś cāsiñcan mahīruhān || 12 ||
BRP185.013.1 te 'hiduṣṭaviṣajvālātaptāmbutapanokṣitāḥ |
BRP185.013.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ || 13 ||
BRP185.014.1 āsphoṭayām āsa tadā kṛṣṇo nāgahradaṃ bhujaiḥ |
BRP185.014.2 tacchabdaśravaṇāc cātha nāgarājo 'bhyupāgamat || 14 ||
BRP185.015.1 ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ |
BRP185.015.2 vṛto mahāviṣaiś cānyair aruṇair anilāśanaiḥ || 15 ||
BRP185.016.1 nāgapatnyaś ca śataśo hārihāropaśobhitāḥ |
BRP185.016.2 prakampitatanūtkṣepacalatkuṇḍalakāntayaḥ || 16 ||
BRP185.017.1 tataḥ praveṣṭitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanaiḥ |
BRP185.017.2 dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ || 17 ||
BRP185.018.1 taṃ tatra patitaṃ dṛṣṭvā nāgabhoganipīḍitam |
BRP185.018.2 gopā vrajam upāgatya cukruśuḥ śokalālasāḥ || 18 ||

gopā ūcuḥ:

BRP185.019.1 eṣa kṛṣṇo gato mohamagno vai kāliye hrade |
BRP185.019.2 bhakṣyate sarparājena tad āgacchata mā ciram || 19 ||

vyāsa uvāca:

BRP185.020.1 etac chrutvā tato gopā vajrapātopamaṃ vacaḥ |
BRP185.020.2 gopyaś ca tvaritā jagmur yaśodāpramukhā hradam || 20 ||
BRP185.021.1 hā hā kvāsāv iti jano gopīnām ativihvalaḥ |
BRP185.021.2 yaśodayā samaṃ bhrānto drutaḥ praskhalito yayau || 21 ||