574
BRP185.022.1 nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ |
BRP185.022.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ || 22 ||
BRP185.023.1 dadṛśuś cāpi te tatra sarparājavaśaṅgatam |
BRP185.023.2 niṣprayatnaṃ kṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam || 23 ||
BRP185.024.1 nandagopaś ca niśceṣṭaḥ paśyan putramukhaṃ bhṛśam |
BRP185.024.2 yaśodā ca mahābhāgā babhūva munisattamāḥ || 24 ||
BRP185.025.1 gopyas tv anyā rudatyaś ca dadṛśuḥ śokakātarāḥ |
BRP185.025.2 procuś ca keśavaṃ prītyā bhayakātaragadgadam || 25 ||
BRP185.026.1 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade |
BRP185.026.2 nāgarājasya no gantum asmākaṃ yujyate vraje || 26 ||
BRP185.027.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā |
BRP185.027.2 vinā dugdhena kā gāvo vinā kṛṣṇena ko vrajaḥ |
BRP185.027.3 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam || 27 ||

vyāsa uvāca:

BRP185.028.1 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ |
BRP185.028.2 uvāca gopān vidhurān vilokya stimitekṣaṇaḥ || 28 ||
BRP185.029.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane |
BRP185.029.2 mūrchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasañjñayā || 29 ||

balarāma uvāca:

BRP185.030.1 kim ayaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā |
BRP185.030.2 vyajyate svaṃ tam ātmānaṃ kim anyaṃ tvaṃ na vetsi yat || 30 ||
BRP185.031.1 tvam asya jagato nābhiḥ surāṇām eva cāśrayaḥ |
BRP185.031.2 kartāpahartā pātā ca trailokyaṃ tvaṃ trayīmayaḥ || 31 ||
BRP185.032.1 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ |
BRP185.032.2 gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase || 32 ||
BRP185.033.1 darśito mānuṣo bhāvo darśitaṃ bālaceṣṭitam |
BRP185.033.2 tad ayaṃ damyatāṃ kṛṣṇa durātmā daśanāyudhaḥ || 33 ||

vyāsa uvāca:

BRP185.034.1 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasampuṭaḥ |
BRP185.034.2 āsphālya mocayām āsa svaṃ dehaṃ bhogabandhanāt || 34 ||
BRP185.035.1 ānāmya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam |
BRP185.035.2 āruhya bhugnaśirasaḥ prananartoruvikramaḥ || 35 ||
BRP185.036.1 vraṇāḥ phaṇe 'bhavaṃs tasya kṛṣṇasyāṅghrivikuṭṭanaiḥ |
BRP185.036.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ || 36 ||
BRP185.037.1 mūrchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya kuṭṭanaiḥ |
BRP185.037.2 daṇḍapātanipātena vavāma rudhiraṃ bahu || 37 ||
BRP185.038.1 taṃ nirbhugnaśirogrīvam āsyaprasrutaśoṇitam |
BRP185.038.2 vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam || 38 ||

nāgapatnya ūcuḥ:

BRP185.039.1 jñāto 'si devadeveśa sarveśas tvam anuttama |
BRP185.039.2 paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ || 39 ||