588
BRP190.035.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā |
BRP190.035.2 nipapāta dvidhābhūto vaidyutena yathā drumaḥ || 35 ||
BRP190.036.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣanāsike |
BRP190.036.2 keśinas te dvidhā bhūte śakale ca virejatuḥ || 36 ||
BRP190.037.1 hatvā tu keśinaṃ kṛṣṇo muditair gopakair vṛtaḥ |
BRP190.037.2 anāyastatanuḥ svastho hasaṃs tatraiva saṃsthitaḥ || 37 ||
BRP190.038.1 tato gopāś ca gopyaś ca hate keśini vismitāḥ |
BRP190.038.2 tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam || 38 ||
BRP190.039.1 āyayau tvarito vipro nārado jaladasthitaḥ |
BRP190.039.2 keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ || 39 ||

nārada uvāca:

BRP190.040.1 sādhu sādhu jagannātha līlayaiva yad acyuta |
BRP190.040.2 nihato 'yaṃ tvayā keśī kleśadas tridivaukasām || 40 ||
BRP190.041.1 sukarmāṇy avatāre tu kṛtāni madhusūdana |
BRP190.041.2 yāni vai vismitaṃ cetas toṣam etena me gatam || 41 ||
BRP190.042.1 turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati |
BRP190.042.2 dhutakesarajālasya hreṣato 'bhrāvalokinaḥ || 42 ||
BRP190.043.1 yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana |
BRP190.043.2 tasmāt keśavanāmnā tvaṃ loke geyo bhaviṣyasi || 43 ||
BRP190.044.1 svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ |
BRP190.044.2 paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana || 44 ||
BRP190.045.1 ugrasenasute kaṃse sānuge vinipātite |
BRP190.045.2 bhārāvatārakartā tvaṃ pṛthivyā dharaṇīdhara || 45 ||
BRP190.046.1 tatrānekaprakāreṇa yuddhāni pṛthivīkṣitām |
BRP190.046.2 draṣṭavyāni mayā yuṣmatpraṇītāni janārdana || 46 ||
BRP190.047.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam |
BRP190.047.2 tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham || 47 ||

vyāsa uvāca:

BRP190.048.1 nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ |
BRP190.048.2 viveśa gokulaṃ gopīnetrapānaikabhājanam || 48 ||

Chapter 191: Akrūra's devotion to Kṛṣṇa

SS 302

vyāsa uvāca:

BRP191.001.1 akrūro 'pi viniṣkramya syandanenāśugāminā |
BRP191.001.2 kṛṣṇasandarśanāsaktaḥ prayayau nandagokule || 1 ||
BRP191.002.1 cintayām āsa cākrūro nāsti dhanyataro mayā |
BRP191.002.2 yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ || 2 ||