596

Chapter 193: Kṛṣṇa's deeds in Mathurā; killing of Kaṃsa

SS 303-305

vyāsa uvāca:

BRP193.001.1 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām |
BRP193.001.2 dadarśa kubjām āyāntīṃ navayauvanagocarām || 1 ||
BRP193.002.1 tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam |
BRP193.002.2 bhavatyā nīyate satyaṃ vadendīvaralocane || 2 ||
BRP193.003.1 sakāmenaiva sā proktā sānurāgā hariṃ prati |
BRP193.003.2 prāha sā lalitaṃ kubjā dadarśa ca balāt tataḥ || 3 ||

kubjovāca:

BRP193.004.1 kānta kasmān na jānāsi kaṃsenāpi niyojitā |
BRP193.004.2 naikavakreti vikhyātām anulepanakarmaṇi || 4 ||
BRP193.005.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam |
BRP193.005.2 bhavaty aham atīvāsya prasādadhanabhājanam || 5 ||

śrīkṛṣṇa uvāca:

BRP193.006.1 sugandham etad rājārhaṃ ruciraṃ rucirānane |
BRP193.006.2 āvayor gātrasadṛśaṃ dīyatām anulepanam || 6 ||

vyāsa uvāca:

BRP193.007.1 śrutvā tam āha sā kṛṣṇaṃ gṛhyatām iti sādaram |
BRP193.007.2 anulepaṃ ca pradadau gātrayogyam athobhayoḥ || 7 ||
BRP193.008.1 bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau |
BRP193.008.2 sendracāpau virājantau sitakṛṣṇāv ivāmbudau || 8 ||
BRP193.009.1 tatas tāṃ cibuke śaurir ullāpanavidhānavit |
BRP193.009.2 ullāpya tolayām āsa dvyaṅgulenāgrapāṇinā || 9 ||
BRP193.010.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat |
BRP193.010.2 tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā || 10 ||
BRP193.011.1 vilāsalalitaṃ prāha premagarbhabharālasam |
BRP193.011.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai || 11 ||
BRP193.012.1 āyāsye bhavatīgeham iti tāṃ prāha keśavaḥ |
BRP193.012.2 visasarja jahāsoccai rāmasyālokya cānanam || 12 ||
BRP193.013.1 bhakticchedānuliptāṅgau nīlapītāmbarāv ubhau |
BRP193.013.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau || 13 ||
BRP193.014.1 adhyāsya ca dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ |
BRP193.014.2 ākhyātaṃ sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ || 14 ||
BRP193.015.1 tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ |
BRP193.015.2 cakārātimahāśabdaṃ mathurā tena pūritā || 15 ||
BRP193.016.1 anuyuktau tatas tau ca bhagne dhanuṣi rakṣibhiḥ |
BRP193.016.2 rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt || 16 ||
BRP193.017.1 akrūrāgamavṛttāntam upalabhya tathā dhanuḥ |
BRP193.017.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau || 17 ||

kaṃsa uvāca:

BRP193.018.1 gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ |
BRP193.018.2 mallayuddhena hantavyau mama prāṇaharau hi tau || 18 ||