661
BRP215.109.1 yena dagdho jano nityaṃ mithyopāyaiḥ sudāruṇaiḥ |
BRP215.109.2 kākolaṃ nāma narakaṃ kṛmipūyapariplutam || 109 ||
BRP215.110.1 kṣipyate tatra duṣṭātmā ekākī miṣṭabhuṅ naraḥ |
BRP215.110.2 kuḍmalaṃ nāma narakaṃ pūrṇaṃ viṇmūtraśoṇitaiḥ || 110 ||
BRP215.111.1 pañcayajñakriyāhīnāḥ kṣipyante tatra vai narāḥ |
BRP215.111.2 sudurgandhaṃ mahābhīmaṃ māṃsaśoṇitasaṅkulam || 111 ||
BRP215.112.1 abhakṣyānne ratās te 'tra nipatanti narādhamāḥ |
BRP215.112.2 krimikīṭasamākīrṇaṃ śavapūrṇaṃ mahāvaṭam || 112 ||
BRP215.113.1 adhomukhaḥ patet tatra kanyāvikrayakṛn naraḥ |
BRP215.113.2 nāmnā vai tilapāketi narakaṃ dāruṇaṃ smṛtam || 113 ||
BRP215.114.1 tilavat tatra pīḍyante parapīḍāratāś ca ye |
BRP215.114.2 narakaṃ tailapāketi jvalattailamahīplavam || 114 ||
BRP215.115.1 pacyate tatra mitraghno hantā ca śaraṇāgatam |
BRP215.115.2 nāmnā vajrakapāṭeti vajraśṛṅkhalayānvitam || 115 ||
BRP215.116.1 pīḍyante nirdayaṃ tatra yaiḥ kṛtaḥ kṣīravikrayaḥ |
BRP215.116.2 nirucchvāsa iti proktaṃ tamondhaṃ vātavarjitam || 116 ||
BRP215.117.1 niśceṣṭaṃ kṣipyate tatra vipradānanirodhakṛt |
BRP215.117.2 aṅgāropacayaṃ nāma dīptāṅgārasamujjvalam || 117 ||
BRP215.118.1 dahyate tatra yenoktaṃ dānaṃ viprāya nārpitam |
BRP215.118.2 mahāpāyīti narakaṃ lakṣayojanam āyatam || 118 ||
BRP215.119.1 pātyante 'dhomukhās tatra ye jalpanti sadānṛtam |
BRP215.119.2 mahājvāleti narakaṃ jvālābhāsvarabhīṣaṇam || 119 ||
BRP215.120.1 dahyate tatra suciraṃ yaḥ pāpe buddhikṛn naraḥ |
BRP215.120.2 narakaṃ krakacākhyātaṃ pīḍyante tatra vai narāḥ || 120 ||
BRP215.121.1 krakacair vajradhārograir agamyāgamane ratāḥ |
BRP215.121.2 narakaṃ guḍapāketi jvaladguḍahradair vṛtam || 121 ||
BRP215.122.1 nikṣipto dahyate tasmin varṇasaṅkarakṛn naraḥ |
BRP215.122.2 kṣuradhāreti narakaṃ tīkṣṇakṣurasamāvṛtam || 122 ||
BRP215.123.1 chidyante tatra kalpāntaṃ viprabhūmiharā narāḥ |
BRP215.123.2 narakaṃ cāmbarīṣākhyaṃ pralayānaladīpitam || 123 ||
BRP215.124.1 kalpakoṭiśataṃ tatra dahyate svarṇahārakaḥ |
BRP215.124.2 nāmnā vajrakuṭhāreti narakaṃ vajrasaṅkulam || 124 ||
BRP215.125.1 chidyante tatra chettāro drumāṇāṃ pāpakāriṇaḥ |
BRP215.125.2 narakaṃ paritāpākhyaṃ pralayānaladīpitam || 125 ||
BRP215.126.1 garado madhuhartā ca pacyate tatra pāpakṛt |
BRP215.126.2 narakaṃ kālasūtraṃ ca vajrasūtravinirmitam || 126 ||
BRP215.127.1 bhramantas tatra cchidyante parasasyopaluṇṭhakāḥ |
BRP215.127.2 narakaṃ kaśmalaṃ nāma śleṣmaśiṅghāṇakāvṛtam || 127 ||
BRP215.128.1 tatra saṅkṣipyate kalpaṃ sadā māṃsarucir naraḥ |
BRP215.128.2 narakaṃ cogragandheti lālāmūtrapurīṣavat || 128 ||