662
BRP215.129.1 kṣipyante tatra narake pitṛpiṇḍāprayacchakāḥ |
BRP215.129.2 narakaṃ durdharaṃ nāma jalaukāvṛścikākulam || 129 ||
BRP215.130.1 utkocabhakṣakas tatra tiṣṭhate varṣakāyutam |
BRP215.130.2 yac ca vajramahāpīḍā narakaṃ vajranirmitam || 130 ||
BRP215.131.1 tatra prakṣipya dahyante pīḍyante yamakiṅkaraiḥ |
BRP215.131.2 dhanaṃ dhānyaṃ hiraṇyaṃ vā parakīyaṃ haranti ye || 131 ||
BRP215.132.1 yamadūtaiś ca caurās te chidyante lavaśaḥ kṣuraiḥ |
BRP215.132.2 ye hatvā prāṇinaṃ mūḍhāḥ khādante kākagṛdhravat || 132 ||
BRP215.133.1 bhojyante ca svamāṃsaṃ te kalpāntaṃ yamakiṅkaraiḥ |
BRP215.133.2 āsanaṃ śayanaṃ vastraṃ parakīyaṃ haranti ye || 133 ||
BRP215.134.1 yamadūtaiś ca te mūḍhā bhidyante śaktitomaraiḥ |
BRP215.134.2 phalaṃ pattraṃ nṛṇāṃ vāpi hṛtaṃ yais tu kubuddhibhiḥ || 134 ||
BRP215.135.1 yamadūtaiś ca te kruddhair dahyante tṛṇavahnibhiḥ |
BRP215.135.2 paradravye kalatre ca yaḥ sadā duṣṭadhīr naraḥ || 135 ||
BRP215.136.1 yamadūtair jvalat tasya hṛdi śūlaṃ nikhanyate |
BRP215.136.2 karmaṇā manasā vācā ye dharmavimukhā narāḥ || 136 ||
BRP215.137.1 yamaloke tu te ghorā labhante pariyātanāḥ |
BRP215.137.2 evaṃ śatasahasrāṇi lakṣakoṭiśatāni ca || 137 ||
BRP215.138.1 narakāṇi narais tatra bhujyante pāpakāribhiḥ |
BRP215.138.2 iha kṛtvā svalpam api naraḥ karmāśubhātmakam || 138 ||