665
BRP216.034.1 te sugandhāḥ suveśāś ca suprabhāḥ suvibhūṣitāḥ |
BRP216.034.2 yānti dharmapuraṃ yānair vicitrair abhyalaṅkṛtāḥ || 34 ||
BRP216.035.1 dīpadā yānti yānaiś ca dīpayanto diśo daśa |
BRP216.035.2 ādityasadṛśair yānair dīpyamānā yathāgnayaḥ || 35 ||
BRP216.036.1 gṛhāvasathadātāro gṛhaiḥ kāñcanamaṇḍitaiḥ |
BRP216.036.2 vrajanti bālārkanibhair dharmarājagṛhaṃ narāḥ || 36 ||
BRP216.037.1 jalabhājanadātāraḥ kuṇḍikākarakapradāḥ |
BRP216.037.2 pūjamānāpsarobhiś ca yānti dṛptā mahāgajaiḥ || 37 ||
BRP216.038.1 pādābhyaṅgaṃ śirobhyaṅgaṃ snānapānodakaṃ tathā |
BRP216.038.2 ye prayacchanti viprebhyas te yānty aśvair yamālayam || 38 ||
BRP216.039.1 viśrāmayanti ye viprāñ śrāntān adhvani karśitān |
BRP216.039.2 cakravākaprayuktena yānti yānena te sukham || 39 ||
BRP216.040.1 svāgatena ca yo vipraṃ pūjayed āsanena ca |
BRP216.040.2 sa gacchati tam adhvānaṃ sukhaṃ paramanirvṛtaḥ || 40 ||
BRP216.041.1 namo brahmaṇyadeveti yo hariṃ cābhivādayet |
BRP216.041.2 gāṃ ca pāpaharety uktvā sukhaṃ yānti ca tat patham || 41 ||
BRP216.042.1 anantarāśino ye ca dambhānṛtavivarjitāḥ |
BRP216.042.2 te 'pi sārasayuktais tu yānti yānaiś ca tat patham || 42 ||
BRP216.043.1 vartante hy ekabhaktena śāṭhyadambhavivarjitāḥ |
BRP216.043.2 haṃsayuktair vimānais tu sukhaṃ yānti yamālayam || 43 ||
BRP216.044.1 caturthenaikabhaktena vartante ye jitendriyāḥ |
BRP216.044.2 te yānti dharmanagaraṃ yānair barhiṇayojitaiḥ || 44 ||
BRP216.045.1 tṛtīye divase ye tu bhuñjate niyatavratāḥ |
BRP216.045.2 te 'pi hastirathair divyair yānti yānaiś ca tat padam || 45 ||
BRP216.046.1 ṣaṣṭhe 'nnabhakṣako yas tu śaucanityo jitendriyaḥ |
BRP216.046.2 sa yāti kuñjarasthas tu śacīpatir iva svayam || 46 ||
BRP216.047.1 dharmarājapuraṃ divyaṃ nānāmaṇivibhūṣitam |
BRP216.047.2 nānāsvarasamāyuktaṃ jayaśabdaravair yutam || 47 ||
BRP216.048.1 pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ |
BRP216.048.2 puraṃ tad dharmarājasya sevyamānāḥ surāsuraiḥ || 48 ||
BRP216.049.1 ye ca māsopavāsaṃ tu kurvate saṃyatendriyāḥ |
BRP216.049.2 te 'pi sūryapradīptais tu yānti yānair yamālayam || 49 ||
BRP216.050.1 mahāprasthānam ekāgro yaḥ prayāti dṛḍhavrataḥ |
BRP216.050.2 sevyamānas tu gandharvair yāti yānair yamālayam || 50 ||
BRP216.051.1 śarīraṃ sādhayed yas tu vaiṣṇavenāntarātmanā |
BRP216.051.2 sa rathenāgnivarṇena yātīha tridaśālayam || 51 ||
BRP216.052.1 agnipraveśaṃ yaḥ kuryān nārāyaṇaparāyaṇaḥ |
BRP216.052.2 sa yāty agniprakāśena vimānena yamālayam || 52 ||