680
BRP219.067.1 yad brāhmaṇeṣu pradadau piṇḍapātre pitṝṃs tathā |
BRP219.067.2 vedapūrvaṃ pitṛsvannam ājyaplutaṃ madhūkṣitam || 67 ||
BRP219.068.1 mantritaṃ pṛthivīty evaṃ madhuvātātṛcaṃ jagau |
BRP219.068.2 bhuñjāneṣu tu vipreṣu japan vai mantrapañcakam || 68 ||
BRP219.069.1 yat te prakāram ārabhya nādhikaṃ te tato jagau |
BRP219.069.2 trimadhu trisuparṇaṃ ca bṛhadāraṇyakaṃ tathā || 69 ||
BRP219.070.1 jajāpa vaiṣāṃ jāpyaṃ tu sūktaṃ sauraṃ sapauruṣam |
BRP219.070.2 bhuktavatsu ca vipreṣu pṛṣṭvā tṛptā stha ity uta || 70 ||
BRP219.071.1 tṛptāḥ smeti sakṛt toyaṃ dadau maunavimocanam |
BRP219.071.2 piṇḍapātraṃ samādāya cchāyāyai pradadau tataḥ || 71 ||
BRP219.072.1 sā tad annaṃ dvidhā kṛtvā tridhaikaikam athākarot |
BRP219.072.2 vārāho bhūm athollikhya samācchādya kuśair api || 72 ||
BRP219.073.1 dakṣiṇāgrān kuśān kṛtvā teṣām upari cāsanam |
BRP219.073.2 satileṣu samūleṣu kuśeṣv eva tu saṃśrayaḥ || 73 ||
BRP219.074.1 gandhapuṣpādikaṃ kṛtvā tataḥ piṇḍaṃ tu bhaktitaḥ |
BRP219.074.2 pṛthivī dadhīr ity uktvā tataḥ piṇḍaṃ pradattavān || 74 ||
BRP219.075.1 pitāmahāḥ prapitāmahās tatheti cāntarikṣataḥ |
BRP219.075.2 mātāmahānām apy evaṃ dadau piṇḍān sa śūkaraḥ || 75 ||
BRP219.076.1 piṇḍanirvāpaṇocchiṣṭam annaṃ lepabhujeṣv adāt |
BRP219.076.2 etad vaḥ pitar ity uktvā dadau vāsāṃsi bhaktitaḥ || 76 ||
BRP219.077.1 dvyaṅgulajāni śuklāni dhautāny abhinavāni ca |
BRP219.077.2 gandhapuṣpādikaṃ dattvā kṛtvā caiṣāṃ pradakṣiṇām || 77 ||
BRP219.078.1 ācamyācāmayed viprān paitrān ādau tataḥ surān |
BRP219.078.2 tatas tv abhyukṣya tāṃ bhūmiṃ dattvāpaḥ sumanokṣatān || 78 ||
BRP219.079.1 satilāmbu pitṛṣv ādau dattvā deveṣu sākṣatam |
BRP219.079.2 akṣayyaṃ nas tv iti pitṝn prīyatām iti devatāḥ || 79 ||
BRP219.080.1 prīṇayitvā parāvṛtya trir japec cāghamarṣaṇam |
BRP219.080.2 tato nivṛtya tu japed yan me nāma itīrayan || 80 ||
BRP219.081.1 gṛhān naḥ pitaro datta dhanadhānyaprapūritān |
BRP219.081.2 arghyapātrāṇi piṇḍānām antare sa pavitrakān || 81 ||
BRP219.082.1 nikṣipyorjaṃ vahantīti kokātoyam atho 'japat |
BRP219.082.2 himakṣīraṃ madhutilān pitṝṇāṃ tarpaṇaṃ dadau || 82 ||
BRP219.083.1 svastīty ukte paitṛkais tu sorāhne pnāvatarpayan |
BRP219.083.2 rajataṃ dakṣiṇāṃ dattvā viprān devo gadādharaḥ || 83 ||
BRP219.084.1 saṃvibhāgaṃ manuṣyebhyo dadau svad iti cābruvan |
BRP219.084.2 kaścit sampannam ity uktvā pratyuktas tair dvijottamāḥ || 84 ||