696
BRP221.029.1 na gacchan na ca tiṣṭhan vai viṇmūtrotsargam ātmavān |
BRP221.029.2 kurvīta caivam ucchiṣṭaṃ na kiñcid api bhakṣayet || 29 ||
BRP221.030.1 ucchiṣṭo nālapet kiñcit svādhyāyaṃ ca vivarjayet |
BRP221.030.2 na paśyec ca raviṃ cenduṃ nakṣatrāṇi ca kāmataḥ || 30 ||
BRP221.031.1 bhinnāsanaṃ ca śayyāṃ ca bhājanaṃ ca vivarjayet |
BRP221.031.2 gurūṇām āsanaṃ deyam abhyutthānādisatkṛtam || 31 ||
BRP221.032.1 anukūlaṃ tathālāpam abhikurvīta buddhimān |
BRP221.032.2 tatrānugamanaṃ kuryāt pratikūlaṃ na sañcaret || 32 ||
BRP221.033.1 naikavastraś ca bhuñjīta na kuryād devatārcanam |
BRP221.033.2 nāvāhayed dvijān agnau homaṃ kurvīta buddhimān || 33 ||
BRP221.034.1 na snāyīta naro nagno na śayīta kadācana |
BRP221.034.2 na pāṇibhyām ubhābhyāṃ tu kaṇḍūyeta śiras tathā || 34 ||
BRP221.035.1 na cābhīkṣṇaṃ śiraḥsnānaṃ kāryaṃ niṣkāraṇaṃ budhaiḥ |
BRP221.035.2 śiraḥsnātaś ca tailena nāṅgaṃ kiñcid upaspṛśet || 35 ||
BRP221.036.1 anadhyāyeṣu sarveṣu svādhyāyaṃ ca vivarjayet |
BRP221.036.2 brāhmaṇānalagosūryān nāvamanyet kadācana || 36 ||
BRP221.037.1 udaṅmukho divā rātrāv utsargaṃ dakṣiṇāmukhaḥ |
BRP221.037.2 ābādhāsu yathākāmaṃ kuryān mūtrapurīṣayoḥ || 37 ||
BRP221.038.1 duṣkṛtaṃ na guror brūyāt kruddhaṃ cainaṃ prasādayet |
BRP221.038.2 parivādaṃ na śṛṇuyād anyeṣām api kurvatām || 38 ||
BRP221.039.1 panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca |
BRP221.039.2 vidyādhikasya garbhiṇyā rogārtasya mahīyataḥ || 39 ||
BRP221.040.1 mūkāndhabadhirāṇāṃ ca mattasyonmattakasya ca |
BRP221.040.2 devālayaṃ caidyataruṃ tathaiva ca catuṣpatham || 40 ||
BRP221.041.1 vidyādhikaṃ guruṃ caiva budhaḥ kuryāt pradakṣiṇam |
BRP221.041.2 upānadvastramālyādi dhṛtam anyair na dhārayet || 41 ||
BRP221.042.1 caturdaśyāṃ tathāṣṭamyāṃ pañcadaśyāṃ ca parvasu |
BRP221.042.2 tailābhyaṅgaṃ tathā bhogaṃ yoṣitaś ca vivarjayet || 42 ||
BRP221.043.1 notkṣiptabāhujaṅghaś ca prājñas tiṣṭhet kadācana |
BRP221.043.2 na cāpi vikṣipet pādau pādaṃ pādena nākramet || 43 ||
BRP221.044.1 puṃścalyāḥ kṛtakāryasya bālasya patitasya ca |
BRP221.044.2 marmābhighātam ākrośaṃ paiśunyaṃ ca vivarjayet || 44 ||
BRP221.045.1 dambhābhimānaṃ taikṣṇyaṃ ca na kurvīta vicakṣaṇaḥ |
BRP221.045.2 mūrkhonmattavyasanino virūpān api vā tathā || 45 ||
BRP221.046.1 nyūnāṅgāṃś cādhanāṃś caiva nopahāsena dūṣayet |
BRP221.046.2 parasya daṇḍaṃ nodyacchec chikṣārthaṃ śiṣyaputrayoḥ || 46 ||
BRP221.047.1 tadvan nopaviśet prājñaḥ pādenākṛṣya cāsanam |
BRP221.047.2 saṃyāvaṃ kṛśaraṃ māṃsaṃ nātmārtham upasādhayet || 47 ||
BRP221.048.1 sāyaṃ prātaś ca bhoktavyaṃ kṛtvā cātithipūjanam |
BRP221.048.2 prāṅmukhodaṅmukho vāpi vāgyato dantadhāvanam || 48 ||