719
BRP226.049.1 tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati |
BRP226.049.2 yas tu taṃ mānavo loke saṃśrayiṣyati keśavam || 49 ||
BRP226.050.1 tasya kīrtir yaśaś caiva svargaś caiva bhaviṣyati |
BRP226.050.2 dharmāṇāṃ deśikaḥ sākṣād bhaviṣyati sa dharmavān || 50 ||
BRP226.051.1 dharmavidbhiḥ sa deveśo namaskāryaḥ sadācyutaḥ |
BRP226.051.2 dharma eva sadā hi syād asminn abhyarcite vibhau || 51 ||
BRP226.052.1 sa hi devo mahātejāḥ prajāhitacikīrṣayā |
BRP226.052.2 dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ca || 52 ||
BRP226.053.1 tāḥ sṛṣṭās tena vidhinā parvate gandhamādane |
BRP226.053.2 sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ || 53 ||
BRP226.054.1 tasmāt sa vāgmī dharmajño namasyo dvijapuṅgavāḥ |
BRP226.054.2 vandito hi sa vandeta mānito mānayīta ca || 54 ||
BRP226.055.1 dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet |
BRP226.055.2 arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ || 55 ||
BRP226.056.1 evaṃ tasyānavadyasya viṣṇor vai paramaṃ tapaḥ |
BRP226.056.2 ādidevasya mahataḥ sajjanācaritaṃ sadā || 56 ||
BRP226.057.1 bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ |
BRP226.057.2 abhayenānurūpeṇa prapadya tam anuvratāḥ || 57 ||
BRP226.058.1 karmaṇā manasā vācā sa namasyo dvijaiḥ sadā |
BRP226.058.2 yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ || 58 ||
BRP226.059.1 eṣa vai vihito mārgo mayā vai munisattamāḥ |
BRP226.059.2 taṃ dṛṣṭvā sarvadeveśaṃ dṛṣṭāḥ syuḥ surasattamāḥ || 59 ||
BRP226.060.1 mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham |
BRP226.060.2 ahaṃ caiva namasyāmi nityam eva jagatpatim || 60 ||
BRP226.061.1 tatra ca tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ |
BRP226.061.2 samastā hi vayaṃ devās tasya dehe vasāmahe || 61 ||
BRP226.062.1 tasyaiva cāgrajo bhrātā sitādrinicayaprabhaḥ |
BRP226.062.2 halī bala iti khyāto bhaviṣyati dharādharaḥ || 62 ||
BRP226.063.1 triśirās tasya devasya dṛṣṭo 'nanta iti prabhoḥ |
BRP226.063.2 suparṇo yasya vīryeṇa kaśyapasyātmajo balī || 63 ||
BRP226.064.1 antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ |
BRP226.064.2 sa ca śeṣo vicarate parayā vai mudā yutaḥ || 64 ||
BRP226.065.1 antarvasati bhogena parirabhya vasundharām |
BRP226.065.2 ya eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ || 65 ||
BRP226.066.1 yo rāmaḥ sa hṛṣīkeśo 'cyutaḥ sarvadharādharaḥ |
BRP226.066.2 tāv ubhau puruṣavyāghrau divyau divyaparākramau || 66 ||
BRP226.067.1 draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau |
BRP226.067.2 eṣa vo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ |
BRP226.067.3 tad bhavanto yaduśreṣṭhaṃ pūjayeyuḥ prayatnataḥ || 67 ||