718
BRP226.029.1 samāśritānām upakṛc chatrūṇāṃ bhayakṛt tathā |
BRP226.029.2 nītijño nītisampanno brahmavādī jitendriyaḥ || 29 ||
BRP226.030.1 bhavārtham eva devānāṃ buddhyā paramayā yutaḥ |
BRP226.030.2 prājāpatye śubhe mārge mānave dharmasaṃskṛte || 30 ||
BRP226.031.1 samutpatsyati govindo manor vaṃśe mahātmanaḥ |
BRP226.031.2 aṃśo nāma manoḥ putro hy antardhāmā tataḥ param || 31 ||
BRP226.032.1 antardhāmno havirdhāmā prajāpatir aninditaḥ |
BRP226.032.2 prācīnabarhir bhavitā havirdhāmnaḥ suto dvijāḥ || 32 ||
BRP226.033.1 tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ |
BRP226.033.2 prācetasas tathā dakṣo bhaviteha prajāpatiḥ || 33 ||
BRP226.034.1 dākṣāyaṇyas tathādityo manur ādityatas tataḥ |
BRP226.034.2 manoś ca vaṃśaja ilā sudyumnaś ca bhaviṣyati || 34 ||
BRP226.035.1 budhāt purūravāś cāpi tasmād āyur bhaviṣyati |
BRP226.035.2 nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ || 35 ||
BRP226.036.1 yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati |
BRP226.036.2 kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati || 36 ||
BRP226.037.1 vṛjinīvataś ca bhavitā uṣaṅgur aparājitaḥ |
BRP226.037.2 uṣaṅgor bhavitā putraḥ śūraś citrarathas tathā || 37 ||
BRP226.038.1 tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati |
BRP226.038.2 teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām || 38 ||
BRP226.039.1 yajvināṃ ca viśuddhānāṃ vaṃśe brāhmaṇasattamāḥ |
BRP226.039.2 sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ || 39 ||
BRP226.040.1 svavaṃśavistārakaraṃ janayiṣyati mānadam |
BRP226.040.2 vasudevam iti khyātaṃ putram ānakadundubhim || 40 ||
BRP226.041.1 tasya putraś caturbāhur vāsudevo bhaviṣyati |
BRP226.041.2 dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ || 41 ||
BRP226.042.1 rājño baddhān sa sarvān vai mokṣayiṣyati yādavaḥ |
BRP226.042.2 jarāsandhaṃ tu rājānaṃ nirjitya girigahvare || 42 ||
BRP226.043.1 sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān |
BRP226.043.2 pṛthivyām apratihato vīryeṇāpi bhaviṣyati || 43 ||
BRP226.044.1 vikrameṇa ca sampannaḥ sarvapārthivapārthivaḥ |
BRP226.044.2 śūraḥ saṃhanano bhūto dvārakāyāṃ vasan prabhuḥ || 44 ||
BRP226.045.1 pālayiṣyati gāṃ devīṃ vinirjitya durāśayān |
BRP226.045.2 taṃ bhavantaḥ samāsādya brāhmaṇair arhaṇair varaiḥ || 45 ||
BRP226.046.1 arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam |
BRP226.046.2 yo hi māṃ draṣṭum iccheta brahmāṇaṃ ca pitāmaham || 46 ||
BRP226.047.1 draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān |
BRP226.047.2 dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā || 47 ||
BRP226.048.1 pitāmaho vāsudeva iti vitta tapodhanāḥ |
BRP226.048.2 sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati || 48 ||