740
BRP230.034.1 arakṣitāro hartāraḥ śulkavyājena pārthivāḥ |
BRP230.034.2 hāriṇo janavittānāṃ samprāpte ca kalau yuge || 34 ||
BRP230.035.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati |
BRP230.035.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge || 35 ||
BRP230.036.1 vaiśyāḥ kṛṣivaṇijyādi santyajya nijakarma yat |
BRP230.036.2 śūdravṛttyā bhaviṣyanti kārukarmopajīvinaḥ || 36 ||
BRP230.037.1 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ |
BRP230.037.2 pākhaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ || 37 ||
BRP230.038.1 durbhikṣakarapīḍābhir atīvopadrutā janāḥ |
BRP230.038.2 godhūmānnayavānnādyān deśān yāsyanti duḥkhitāḥ || 38 ||
BRP230.039.1 vedamārge pralīne ca pākhaṇḍāḍhye tato jane |
BRP230.039.2 adharmavṛddhyā lokānām alpam āyur bhaviṣyati || 39 ||
BRP230.040.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ |
BRP230.040.2 nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati || 40 ||
BRP230.041.1 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī |
BRP230.041.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau || 41 ||
BRP230.042.1 palitodgamaś ca bhavitā tadā dvādaśavārṣikaḥ |
BRP230.042.2 na jīviṣyati vai kaścit kalau varṣāṇi viṃśatim || 42 ||
BRP230.043.1 alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau |
BRP230.043.2 yatas tato vinaśyanti kālenālpena mānavāḥ || 43 ||
BRP230.044.1 yadā yadā hi pākhaṇḍavṛttir atropalakṣyate |
BRP230.044.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ || 44 ||
BRP230.045.1 yadā yadā satāṃ hānir vedamārgānusāriṇām |
BRP230.045.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ || 45 ||
BRP230.046.1 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām |
BRP230.046.2 tadānumeyaṃ prādhānyaṃ kaler viprā vicakṣaṇaiḥ || 46 ||
BRP230.047.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ |
BRP230.047.2 ijyate puruṣair yajñais tadā jñeyaṃ kaler balam || 47 ||
BRP230.048.1 na prītir vedavādeṣu pākhaṇḍeṣu yadā ratiḥ |
BRP230.048.2 kaler vṛddhis tadā prājñair anumeyā dvijottamāḥ || 48 ||
BRP230.049.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram |
BRP230.049.2 nārcayiṣyanti bho viprāḥ pākhaṇḍopahatā narāḥ || 49 ||
BRP230.050.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujalpanā |
BRP230.050.2 ity evaṃ pralapiṣyanti pākhaṇḍopahatā narāḥ || 50 ||
BRP230.051.1 alpavṛṣṭiś ca parjanyaḥ svalpaṃ sasyaphalaṃ tathā |
BRP230.051.2 phalaṃ tathālpasāraṃ ca viprāḥ prāpte kalau yuge || 51 ||
BRP230.052.1 jānuprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ |
BRP230.052.2 śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge || 52 ||
BRP230.053.1 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ |
BRP230.053.2 bhaviṣyati kalau prāpta auśīraṃ cānulepanam || 53 ||