750

Chapter 233: Description of occasional dissolution (cont.)

SS 377-379

vyāsa uvāca:

BRP233.001.1 saptarṣisthānam ākramya sthite 'mbhasi dvijottamāḥ |
BRP233.001.2 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ || 1 ||
BRP233.002.1 atha niḥśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ |
BRP233.002.2 nāśaṃ nayati bho viprā varṣāṇām adhikaṃ śatam || 2 ||
BRP233.003.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ |
BRP233.003.2 anādir ādir viśvasya pītvā vāyum aśeṣataḥ || 3 ||
BRP233.004.1 ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ |
BRP233.004.2 brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ || 4 ||
BRP233.005.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ |
BRP233.005.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ || 5 ||
BRP233.006.1 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ |
BRP233.006.2 ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ || 6 ||
BRP233.007.1 eṣa naimittiko nāma viprendrāḥ pratisañcaraḥ |
BRP233.007.2 nimittaṃ tatra yac chete brahmarūpadharo hariḥ || 7 ||
BRP233.008.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat |
BRP233.008.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute || 8 ||
BRP233.009.1 padmayoner dinaṃ yat tu caturyugasahasravat |
BRP233.009.2 ekārṇavakṛte loke tāvatī rātrir ucyate || 9 ||
BRP233.010.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ |
BRP233.010.2 brahmasvarūpadhṛg viṣṇur yathā vaḥ kathitaṃ purā || 10 ||
BRP233.011.1 ity eṣa kalpasaṃhāro antarapralayo dvijāḥ |
BRP233.011.2 naimittiko vaḥ kathitaḥ śṛṇudhvaṃ prākṛtaṃ param || 11 ||
BRP233.012.1 avṛṣṭyagnyādibhiḥ samyak kṛte śayyālaye dvijāḥ |
BRP233.012.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca || 12 ||
BRP233.013.1 mahadāder vikārasya viśeṣāt tatra saṅkṣaye |
BRP233.013.2 kṛṣṇecchākārite tasmin pravṛtte pratisañcare || 13 ||
BRP233.014.1 āpo grasanti vai pūrvaṃ bhūmer gandhādikaṃ guṇam |
BRP233.014.2 āttagandhā tato bhūmiḥ pralayāya prakalpate || 14 ||
BRP233.015.1 pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā |
BRP233.015.2 āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ || 15 ||
BRP233.016.1 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca |
BRP233.016.2 salilenaivormimatā lokālokaḥ samantataḥ || 16 ||
BRP233.017.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ |
BRP233.017.2 naśyanty āpaḥ sutaptāś ca rasatanmātrasaṅkṣayāt || 17 ||
BRP233.018.1 tataś cāpo 'mṛtarasā jyotiṣṭvaṃ prāpnuvanti vai |
BRP233.018.2 agnyavasthe tu salile tejasā sarvato vṛte || 18 ||
BRP233.019.1 sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tadā |
BRP233.019.2 sarvam āpūryato cābhis tadā jagad idaṃ śanaiḥ || 19 ||