752
BRP233.040.1 viṣṇunāmnā sa vedeṣu vedānteṣu ca gīyate |
BRP233.040.2 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam || 40 ||
BRP233.041.1 tābhyām ubhābhyāṃ puruṣair yajñamūrtiḥ sa ijyate |
BRP233.041.2 ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau || 41 ||
BRP233.042.1 yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ |
BRP233.042.2 jñānātmā jñānayogena jñānamūrtiḥ sa ijyate || 42 ||
BRP233.043.1 nivṛttair yogamārgaiś ca viṣṇur muktiphalapradaḥ |
BRP233.043.2 hrasvadīrghaplutair yat tu kiñcid vastv abhidhīyate || 43 ||
BRP233.044.1 yac ca vācām aviṣayas tat sarvaṃ viṣṇur avyayaḥ |
BRP233.044.2 vyaktaḥ sa evam avyaktaḥ sa eva puruṣo 'vyayaḥ || 44 ||
BRP233.045.1 paramātmā ca viśvātmā viśvarūpadharo hariḥ |
BRP233.045.2 vyaktāvyaktātmikā tasmin prakṛtiḥ sā vilīyate || 45 ||
BRP233.046.1 puruṣaś cāpi bho viprā yas tad avyākṛtātmani |
BRP233.046.2 dviparārdhātmakaḥ kālaḥ kathito yo mayā dvijāḥ || 46 ||
BRP233.047.1 tad ahas tasya viprendrā viṣṇor īśasya kathyate |
BRP233.047.2 vyakte tu prakṛtau līne prakṛtyāṃ puruṣe tathā || 47 ||
BRP233.048.1 tatrāsthite niśā tasya tatpramāṇā tapodhanāḥ |
BRP233.048.2 naivāhas tasya ca niśā nityasya paramātmanaḥ || 48 ||
BRP233.049.1 upacārāt tathāpy etat tasyeśasya tu kathyate |
BRP233.049.2 ity eṣa muniśārdūlāḥ kathitaḥ prākṛto layaḥ || 49 ||

Chapter 234: On suffering and final release from existence (absolute dissolution)

SS 379-380

vyāsa uvāca:

BRP234.001.1 ādhyātmikādi bho viprā jñātvā tāpatrayaṃ budhaḥ |
BRP234.001.2 utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam || 1 ||
BRP234.002.1 ādhyātmiko 'pi dvividhaḥ śārīro mānasas tathā |
BRP234.002.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ || 2 ||
BRP234.003.1 śirorogapratiśyāyajvaraśūlabhagandaraiḥ |
BRP234.003.2 gulmārśaḥśvayathuśvāsacchardyādibhir anekadhā || 3 ||
BRP234.004.1 tathākṣirogātīsārakuṣṭhāṅgāmayasañjñakaiḥ |
BRP234.004.2 bhidyate dehajas tāpo mānasaṃ śrotum arhatha || 4 ||
BRP234.005.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ |
BRP234.005.2 śokāsūyāvamānerṣyāmātsaryābhibhavas tathā || 5 ||
BRP234.006.1 mānaso 'pi dvijaśreṣṭhās tāpo bhavati naikadhā |
BRP234.006.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ || 6 ||
BRP234.007.1 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ |
BRP234.007.2 sarīsṛpādyaiś ca nṛṇāṃ janyate cādhibhautikaḥ || 7 ||