776
BRP240.033.1 vijñāya hitam ātmānaṃ yogāṃś ca vividhān dvijāḥ |
BRP240.033.2 tāmasānāṃ ca jantūnāṃ ramaṇīyānṛtātmanām || 33 ||
BRP240.034.1 sāttvikānāṃ ca jantūnāṃ kutsitaṃ munisattamāḥ |
BRP240.034.2 garhitaṃ mahatām arthe sāṅkhyānāṃ viditātmanām || 34 ||
BRP240.035.1 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā |
BRP240.035.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam || 35 ||
BRP240.036.1 dvandvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ dvijāḥ |
BRP240.036.2 anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham || 36 ||
BRP240.037.1 bālye mohaṃ ca vijñāya pakṣadehasya cāśubham |
BRP240.037.2 rāgaṃ mohaṃ ca samprāptaṃ kvacit sattvaṃ samāśritam || 37 ||
BRP240.038.1 sahasreṣu naraḥ kaścin mokṣabuddhiṃ samāśritaḥ |
BRP240.038.2 durlabhatvaṃ ca mokṣasya vijñānaṃ śrutipūrvakam || 38 ||
BRP240.039.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ |
BRP240.039.2 viṣayāṇāṃ ca daurātmyaṃ vijñāya ca punar dvijāḥ || 39 ||
BRP240.040.1 gatāsūnāṃ ca sattvānāṃ dehān bhittvā tathā śubhān |
BRP240.040.2 vāsaṃ kuleṣu jantūnāṃ maraṇāya dhṛtātmanām || 40 ||
BRP240.041.1 sāttvikānāṃ ca jantūnāṃ duḥkhaṃ vijñāya bho dvijāḥ |
BRP240.041.2 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām || 41 ||
BRP240.042.1 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām |
BRP240.042.2 gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām || 42 ||
BRP240.043.1 jananīṣu ca vartante yena samyag dvijottamāḥ |
BRP240.043.2 sadevakeṣu lokeṣu yena vartanti mānavāḥ || 43 ||
BRP240.044.1 tena jñānena vijñāya gatiṃ cāśubhakarmaṇām |
BRP240.044.2 tiryagyonigatānāṃ ca vijñāya ca gatīḥ pṛthak || 44 ||
BRP240.045.1 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā |
BRP240.045.2 kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ ca kṣayaṃ tathā || 45 ||
BRP240.046.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṅkṣayam |
BRP240.046.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā || 46 ||
BRP240.047.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ |
BRP240.047.2 kṣayaṃ dhanānāṃ dṛṣṭvā ca punar vṛddhiṃ tathaiva ca || 47 ||
BRP240.048.1 saṃyogānāṃ tathā dṛṣṭvā yugānāṃ ca viśeṣataḥ |
BRP240.048.2 dehavaiklavyatāṃ caiva samyag vijñāya tattvataḥ || 48 ||
BRP240.049.1 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃsthitān |
BRP240.049.2 svadehād utthitān gandhāṃs tathā vijñāya cāśubhān || 49 ||

munaya ūcuḥ:

BRP240.050.1 kān utpātabhavān doṣān paśyasi brahmavittama |
BRP240.050.2 etaṃ naḥ saṃśayaṃ kṛtsnaṃ vaktum arhasy aśeṣataḥ || 50 ||

vyāsa uvāca:

BRP240.051.1 pañca doṣān dvijā dehe pravadanti manīṣiṇaḥ |
BRP240.051.2 mārgajñāḥ kāpilāḥ sāṅkhyāḥ śṛṇudhvaṃ munisattamāḥ || 51 ||