95
BRP025.008.1 vistareṇa na śakyante vaktuṃ varṣaśatair api |
BRP025.008.2 prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyam eva ca || 8 ||
BRP025.009.1 prayāgaṃ ca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ |
BRP025.009.2 dhenukaṃ campakāraṇyaṃ saindhavāraṇyam eva ca || 9 ||
BRP025.010.1 puṇyaṃ ca magadhāraṇyaṃ daṇḍakāraṇyam eva ca |
BRP025.010.2 gayā prabhāsaṃ śrītīrthaṃ divyaṃ kanakhalaṃ tathā || 10 ||
BRP025.011.1 bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalīm |
BRP025.011.2 lohākulaṃ sakedāraṃ mandarāraṇyam eva ca || 11 ||
BRP025.012.1 mahābalaṃ koṭitīrthaṃ sarvapāpaharaṃ tathā |
BRP025.012.2 rūpatīrthaṃ śūkaravaṃ cakratīrthaṃ mahāphalam || 12 ||
BRP025.013.1 yogatīrthaṃ somatīrthaṃ tīrthaṃ sāhoṭakaṃ tathā |
BRP025.013.2 tīrthaṃ kokāmukhaṃ puṇyaṃ badarīśailam eva ca || 13 ||
BRP025.014.1 somatīrthaṃ tuṅgakūṭaṃ tīrthaṃ skandāśramaṃ tathā |
BRP025.014.2 koṭitīrthaṃ cāgnipadaṃ tīrthaṃ pañcaśikhaṃ tathā || 14 ||
BRP025.015.1 dharmodbhavaṃ koṭitīrthaṃ tīrthaṃ bādhapramocanam |
BRP025.015.2 gaṅgādvāraṃ pañcakūṭaṃ madhyakesaram eva ca || 15 ||
BRP025.016.1 cakraprabhaṃ mataṅgaṃ ca kruśadaṇḍaṃ ca viśrutam |
BRP025.016.2 daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sārvakāmikam eva ca || 16 ||
BRP025.017.1 tīrthaṃ matsyatilaṃ caiva badarī suprabhaṃ tathā |
BRP025.017.2 brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadaṃ tathā || 17 ||
BRP025.018.1 catuḥsrotaś catuḥśṛṅgaṃ śailaṃ dvādaśadhārakam |
BRP025.018.2 mānasaṃ sthūlaśṛṅgaṃ ca sthūladaṇḍaṃ tathorvaśī || 18 ||
BRP025.019.1 lokapālaṃ manuvaraṃ somāhvaśailam eva ca |
BRP025.019.2 sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam || 19 ||
BRP025.020.1 mahāsrotaṃ koṭarakaṃ pañcadhāraṃ tridhārakam |
BRP025.020.2 saptadhāraikadhāraṃ ca tīrthaṃ cāmarakaṇṭakam || 20 ||
BRP025.021.1 śālagrāmaṃ cakratīrthaṃ koṭidrumam anuttamam |
BRP025.021.2 bilvaprabhaṃ devahradaṃ tīrthaṃ viṣṇuhradaṃ tathā || 21 ||
BRP025.022.1 śaṅkhaprabhaṃ devakuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā |
BRP025.022.2 agniprabhaṃ ca punnāgaṃ devaprabham anuttamam || 22 ||
BRP025.023.1 vidyādharaṃ sagāndharvaṃ śrītīrthaṃ brahmaṇo hradam |
BRP025.023.2 sātīrthaṃ lokapālākhyaṃ maṇipuragiriṃ tathā || 23 ||