105
BRP027.044.1 govardhanapuraṃ ramyaṃ bhārgavasya mahātmanaḥ |
BRP027.044.2 vāhīkarāṭadhānāś ca sutīrāḥ kālatoyadāḥ || 44 ||
BRP027.045.1 aparāntāś ca śūdrāś ca vāhlikāś ca sakeralāḥ |
BRP027.045.2 gāndhārā yavanāś caiva sindhusauvīramadrakāḥ || 45 ||
BRP027.046.1 śatadruhāḥ kaliṅgāś ca pāradā hārabhūṣikāḥ |
BRP027.046.2 māṭharāś caiva kanakāḥ kaikeyā dambhamālikāḥ || 46 ||
BRP027.047.1 kṣatriyopamadeśāś ca vaiśyaśūdrakulāni ca |
BRP027.047.2 kāmbojāś caiva viprendrā barbarāś ca salaukikāḥ || 47 ||
BRP027.048.1 vīrāś caiva tuṣārāś ca pahlavādhāyatā narāḥ |
BRP027.048.2 ātreyāś ca bharadvājāḥ puṣkalāś ca daśerakāḥ || 48 ||
BRP027.049.1 lampakāḥ śunaśokāś ca kulikā jāṅgalaiḥ saha |
BRP027.049.2 auṣadhyaś calacandrā ca kirātānāṃ ca jātayaḥ || 49 ||
BRP027.050.1 tomarā haṃsamārgāś ca kāśmīrāḥ karuṇās tathā |
BRP027.050.2 śūlikāḥ kuhakāś caiva māgadhāś ca tathaiva ca || 50 ||
BRP027.051.1 ete deśā udīcyās tu prācyān deśān nibodhata |
BRP027.051.2 andhā vāmaṅkurākāś ca vallakāś ca makhāntakāḥ || 51 ||
BRP027.052.1 tathāpare 'ṅgā vaṅgāś ca maladā mālavartikāḥ |
BRP027.052.2 bhadratuṅgāḥ pratijayā bhāryāṅgāś cāpamardakāḥ || 52 ||
BRP027.053.1 prāgjyotiṣāś ca madrāś ca videhās tāmraliptakāḥ |
BRP027.053.2 mallā magadhakā nandāḥ prācyā janapadās tathā || 53 ||
BRP027.054.1 athāpare janapadā dakṣiṇāpathavāsinaḥ |
BRP027.054.2 pūrṇāś ca kevalāś caiva golāṅgūlās tathaiva ca || 54 ||
BRP027.055.1 ṛṣikā muṣikāś caiva kumārā rāmaṭhāḥ śakāḥ |
BRP027.055.2 mahārāṣṭrā māhiṣakāḥ kaliṅgāś caiva sarvaśaḥ || 55 ||
BRP027.056.1 ābhīrāḥ saha vaiśikyā aṭavyāḥ saravāś ca ye |
BRP027.056.2 pulindāś caiva mauleyā vaidarbhā daṇḍakaiḥ saha || 56 ||
BRP027.057.1 paulikā maulikāś caiva aśmakā bhojavardhanāḥ |
BRP027.057.2 kaulikāḥ kuntalāś caiva dambhakā nīlakālakāḥ || 57 ||
BRP027.058.1 dākṣiṇātyās tv amī deśā aparāntān nibodhata |
BRP027.058.2 śūrpārakāḥ kālidhanā lolās tālakaṭaiḥ saha || 58 ||
BRP027.059.1 ity ete hy aparāntāś ca śṛṇudhvaṃ vindhyavāsinaḥ |
BRP027.059.2 malajāḥ karkaśāś caiva melakāś colakaiḥ saha || 59 ||