118
BRP030.059.1 sa hy antarātmā bhūtānāṃ kṣetrajñaś caiva kathyate |
BRP030.059.2 triguṇād vyatirikto 'sau puruṣaś caiva kalpitaḥ || 59 ||
BRP030.060.1 hiraṇyagarbho bhagavān saiva buddhir iti smṛtaḥ |
BRP030.060.2 mahān iti ca yogeṣu pradhānam iti kathyate || 60 ||
BRP030.061.1 sāṅkhye ca kathyate yoge nāmabhir bahudhātmakaḥ |
BRP030.061.2 sa ca trirūpo viśvātmā śarvo 'kṣara iti smṛtaḥ || 61 ||
BRP030.062.1 dhṛtam ekātmakaṃ tena trailokyam idam ātmanā |
BRP030.062.2 aśarīraḥ śarīreṣu sarveṣu nivasaty asau || 62 ||
BRP030.063.1 vasann api śarīreṣu na sa lipyeta karmabhiḥ |
BRP030.063.2 mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ || 63 ||
BRP030.064.1 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit |
BRP030.064.2 saguṇo nirguṇo viśvo jñānagamyo hy asau smṛtaḥ || 64 ||
BRP030.065.1 sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ |
BRP030.065.2 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati || 65 ||
BRP030.066.1 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ |
BRP030.066.2 ekaś carati vai kṣetre svairacārī yathāsukham || 66 ||
BRP030.067.1 kṣetrāṇīha śarīrāṇi teṣāṃ caiva yathāsukham |
BRP030.067.2 tāni vetti sa yogātmā tataḥ kṣetrajña ucyate || 67 ||
BRP030.068.1 avyakte ca pure śete puruṣas tena cocyate |
BRP030.068.2 viśvaṃ bahuvidhaṃ jñeyaṃ sa ca sarvatra ucyate || 68 ||
BRP030.069.1 tasmāt sa bahurūpatvād viśvarūpa iti smṛtaḥ |
BRP030.069.2 tasyaikasya mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ || 69 ||
BRP030.070.1 mahāpuruṣaśabdaṃ hi bibharty ekaḥ sanātanaḥ |
BRP030.070.2 sa tu vidhikriyāyattaḥ sṛjaty ātmānam ātmanā || 70 ||
BRP030.071.1 śatadhā sahasradhā caiva tathā śatasahasradhā |
BRP030.071.2 koṭiśaś ca karoty eṣa pratyagātmānam ātmanā || 71 ||
BRP030.072.1 ākāśāt patitaṃ toyaṃ yāti svādvantaraṃ yathā |
BRP030.072.2 bhūme rasaviśeṣeṇa tathā guṇarasāt tu saḥ || 72 ||
BRP030.073.1 eka eva yathā vāyur deheṣv eva hi pañcadhā |
BRP030.073.2 ekatvaṃ ca pṛthaktvaṃ ca tathā tasya na saṃśayaḥ || 73 ||
BRP030.074.1 sthānāntaraviśeṣāc ca yathāgnir labhate parām |
BRP030.074.2 sañjñāṃ tathā mune so 'yaṃ brahmādiṣu tathāpnuyāt || 74 ||
BRP030.075.1 yathā dīpasahasrāṇi dīpa ekaḥ prasūyate |
BRP030.075.2 tathā rūpasahasrāṇi sa ekaḥ samprasūyate || 75 ||
BRP030.076.1 yadā sa budhyaty ātmānaṃ tadā bhavati kevalaḥ |
BRP030.076.2 ekatvapralaye cāsya bahutvaṃ ca pravartate || 76 ||
BRP030.077.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam |
BRP030.077.2 akṣayaś cāprameyaś ca sarvagaś ca sa ucyate || 77 ||