119
BRP030.078.1 tasmād avyaktam utpannaṃ triguṇaṃ dvijasattamāḥ |
BRP030.078.2 avyaktāvyaktabhāvasthā yā sā prakṛtir ucyate || 78 ||
BRP030.079.1 tāṃ yoniṃ brahmaṇo viddhi yo 'sau sadasadātmakaḥ |
BRP030.079.2 loke ca pūjyate yo 'sau daive pitrye ca karmaṇi || 79 ||
BRP030.080.1 nāsti tasmāt paro hy anyaḥ pitā devo 'pi vā dvijāḥ |
BRP030.080.2 ātmanā sa tu vijñeyas tatas taṃ pūjayāmy aham || 80 ||
BRP030.081.1 svargeṣv api hi ye kecit taṃ namasyanti dehinaḥ |
BRP030.081.2 tena gacchanti devarṣe tenoddiṣṭaphalāṃ gatim || 81 ||
BRP030.082.1 taṃ devāḥ svāśramasthāś ca nānāmūrtisamāśritāḥ |
BRP030.082.2 bhaktyā sampūjayanty ādyaṃ gatiś caiṣāṃ dadāti saḥ || 82 ||
BRP030.083.1 sa hi sarvagataś caiva nirguṇaś caiva kathyate |
BRP030.083.2 evaṃ matvā yathājñānaṃ pūjayāmi divākaram || 83 ||
BRP030.084.1 ye ca tadbhāvitā loka ekatattvaṃ samāśritāḥ |
BRP030.084.2 etad apy adhikaṃ teṣāṃ yad ekaṃ praviśanty uta || 84 ||
BRP030.085.1 iti guhyasamuddeśas tava nārada kīrtitaḥ |
BRP030.085.2 asmadbhaktyāpi devarṣe tvayāpi paramaṃ smṛtam || 85 ||
BRP030.086.1 surair vā munibhir vāpi purāṇair varadaṃ smṛtam |
BRP030.086.2 sarve ca paramātmānaṃ pūjayanti divākaram || 86 ||

brahmovāca:

BRP030.087.1 evam etat purākhyātaṃ nāradāya tu bhānunā |
BRP030.087.2 mayāpi ca samākhyātā kathā bhānor dvijottamāḥ || 87 ||
BRP030.088.1 idam ākhyānam ākhyeyaṃ mayākhyātaṃ dvijottamāḥ |
BRP030.088.2 na hy anādityabhaktāya idaṃ deyaṃ kadācana || 88 ||
BRP030.089.1 yaś caitac chrāvayen nityaṃ yaś caiva śṛṇuyān naraḥ |
BRP030.089.2 sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ || 89 ||
BRP030.090.1 mucyetārtas tathā rogāc chrutvemām āditaḥ kathām |
BRP030.090.2 jijñāsur labhate jñānaṃ gatim iṣṭāṃ tathaiva ca || 90 ||
BRP030.091.1 kṣaṇena labhate 'dhvānam idaṃ yaḥ paṭhate mune |
BRP030.091.2 yo yaṃ kāmayate kāmaṃ sa taṃ prāpnoty asaṃśayam || 91 ||
BRP030.092.1 tasmād bhavadbhiḥ satataṃ smartavyo bhagavān raviḥ |
BRP030.092.2 sa ca dhātā vidhātā ca sarvasya jagataḥ prabhuḥ || 92 ||