177

Chapter 43: Story of Indradyumna

SS 95-97

brahmovāca:

BRP043.001.1 purā kṛtayuge viprāḥ śakratulyaparākramaḥ |
BRP043.001.2 babhūva nṛpatiḥ śrīmān indradyumna iti śrutaḥ || 1 ||
BRP043.002.1 satyavādī śucir dakṣaḥ sarvaśāstraviśāradaḥ |
BRP043.002.2 rūpavān subhagaḥ śūro dātā bhoktā priyaṃvadaḥ || 2 ||
BRP043.003.1 yaṣṭā samastayajñānāṃ brahmaṇyaḥ satyasaṅgaraḥ |
BRP043.003.2 dhanurvede ca vede ca śāstre ca nipuṇaḥ kṛtī || 3 ||
BRP043.004.1 vallabho naranārīṇāṃ paurṇamāsyāṃ yathā śaśī |
BRP043.004.2 āditya iva duṣprekṣyaḥ śatrusaṅghabhayaṅkaraḥ || 4 ||
BRP043.005.1 vaiṣṇavaḥ sattvasampanno jitakrodho jitendriyaḥ |
BRP043.005.2 adhyetā yogasāṅkhyānāṃ mumukṣur dharmatatparaḥ || 5 ||
BRP043.006.1 evaṃ sa pālayan pṛthvīṃ rājā sarvaguṇākaraḥ |
BRP043.006.2 tasya buddhiḥ samutpannā harer ārādhanaṃ prati || 6 ||
BRP043.007.1 katham ārādhayiṣyāmi devadevaṃ janārdanam |
BRP043.007.2 kasmin kṣetre 'thavā tīrthe nadītīre tathāśrame || 7 ||
BRP043.008.1 evaṃ cintāparaḥ so 'tha nirīkṣya manasā mahīm |
BRP043.008.2 ālokya sarvatīrthāni kṣetrāṇy atha purāṇy api || 8 ||
BRP043.009.1 tāni sarvāṇi santyajya jagāmāyatanaṃ punaḥ |
BRP043.009.2 vikhyātaṃ paramaṃ kṣetraṃ muktidaṃ puruṣottamam || 9 ||
BRP043.010.1 sa gatvā tat kṣetravaraṃ samṛddhabalavāhanaḥ |
BRP043.010.2 ayajac cāśvamedhena vidhivad bhūridakṣiṇaḥ || 10 ||
BRP043.011.1 kārayitvā mahotsedhaṃ prāsādaṃ caiva viśrutam |
BRP043.011.2 tatra saṅkarṣaṇaṃ kṛṣṇaṃ subhadrāṃ sthāpya vīryavān || 11 ||
BRP043.012.1 pañcatīrthaṃ ca vidhivat kṛtvā tatra mahīpatiḥ |
BRP043.012.2 snānaṃ dānaṃ tapo homaṃ devatāprekṣaṇaṃ tathā || 12 ||
BRP043.013.1 bhaktyā cārādhya vidhivat pratyahaṃ puruṣottamam |
BRP043.013.2 prasādād devadevasya tato mokṣam avāptavān || 13 ||
BRP043.014.1 mārkaṇḍeyaṃ ca kṛṣṇaṃ ca dṛṣṭvā rāmaṃ ca bho dvijāḥ |
BRP043.014.2 sāgare cendradyumnākhye snātvā mokṣaṃ labhed dhruvam || 14 ||

munaya ūcuḥ:

BRP043.015.1 kasmāt sa nṛpatiḥ pūrvam indradyumno jagatpatiḥ |
BRP043.015.2 jagāma paramaṃ kṣetraṃ muktidaṃ puruṣottamam || 15 ||
BRP043.016.1 gatvā tatra suraśreṣṭha kathaṃ sa nṛpasattamaḥ |
BRP043.016.2 vājimedhena vidhivad iṣṭavān puruṣottamam || 16 ||
BRP043.017.1 kathaṃ sa sarvaphalade kṣetre paramadurlabhe |
BRP043.017.2 prāsādaṃ kārayām āsa ceṣṭaṃ trailokyaviśrutam || 17 ||
BRP043.018.1 kathaṃ sa kṛṣṇaṃ rāmaṃ ca subhadrāṃ ca prajāpate |
BRP043.018.2 nirmame rājaśārdūlaḥ kṣetraṃ rakṣitavān katham || 18 ||