197
BRP047.084.1 vāsāṃsi ca mahārhāṇi rāṅkavāstaraṇāni ca |
BRP047.084.2 suśuklāni ca śubhrāṇi pravālamaṇim uttamam || 84 ||
BRP047.085.1 adadāt sa mahāyajñe ratnāni vividhāni ca || 85 ||
BRP047.086.1 vajravaidūryamāṇikyamuktikādyāni yāni ca |
BRP047.086.2 alaṅkāravatīḥ śubhrāḥ kanyā rājīvalocanāḥ || 86 ||
BRP047.087.1 śatāni pañca viprebhyo rājā hṛṣṭaḥ pradattavān |
BRP047.087.2 striyaḥ pīnapayobhārāḥ kañcukaiḥ svastanāvṛtāḥ || 87 ||
BRP047.088.1 madhyahīnāś ca suśroṇyaḥ padmapattrāyatekṣaṇāḥ |
BRP047.088.2 hāvabhāvānvitagrīvā bahvyo valayabhūṣitāḥ || 88 ||
BRP047.089.1 pādanūpurasaṃyuktāḥ paṭṭadukūlavāsasaḥ |
BRP047.089.2 ekaikaśo 'dadāt tasmin kāmyāś ca kāminīr bahūḥ || 89 ||
BRP047.090.1 arthibhyo brāhmaṇādibhyo hayamedhe dvijottamāḥ |
BRP047.090.2 bhakṣyaṃ bhojyaṃ ca sampūrṇaṃ nānāsambhārasaṃyutam || 90 ||
BRP047.091.1 khaṇḍakādyāny anekāni svinnapakvāṃś ca piṣṭakān |
BRP047.091.2 annāny anyāni medhyāṃś ca ghṛtapūrāṃś ca khāṇḍavān || 91 ||
BRP047.092.1 madhurāṃs tarjitān pūpān annaṃ mṛṣṭaṃ supākikam |
BRP047.092.2 prītyarthaṃ sarvasattvānāṃ dīyate 'nnaṃ punaḥ punaḥ || 92 ||
BRP047.093.1 dattasya dīyamānasya dhanasyānto na vidyate |
BRP047.093.2 evaṃ dṛṣṭvā mahāyajñaṃ devadaityāḥ savāraṇāḥ || 93 ||
BRP047.094.1 gandharvāpsarasaḥ siddhā ṛṣayaś ca prajeśvarāḥ |
BRP047.094.2 vismayaṃ paramaṃ yātā dṛṣṭvā kratuvaraṃ śubham || 94 ||
BRP047.095.1 purodhā mantriṇo rājā hṛṣṭās tatraiva sarvaśaḥ |
BRP047.095.2 na tatra malinaḥ kaścin na dīno na kṣudhānvitaḥ || 95 ||
BRP047.096.1 na vopasargo na glānir nādhayo vyādhayas tathā |
BRP047.096.2 nākālamaraṇaṃ tatra na daṃśo na grahā viṣam || 96 ||
BRP047.097.1 hṛṣṭapuṣṭajanāḥ sarve tasmin rājño mahotsave |
BRP047.097.2 ye ca tatra tapaḥsiddhā munayaś cirajīvinaḥ || 97 ||
BRP047.098.1 na jātaṃ tādṛśaṃ yajñaṃ dhanadhānyasamanvitam |
BRP047.098.2 evaṃ sa rājā vidhivad vājimedhaṃ dvijottamāḥ |
BRP047.098.3 kratuṃ samāpayām āsa prāsādaṃ vaiṣṇavaṃ tathā || 98 ||