194
BRP047.028.1 gavyasya haviṣaḥ kumbhaiḥ śataśo 'tha sahasraśaḥ |
BRP047.028.2 tathānyair vividhair dravyair bhakṣyabhojyānulepanaiḥ || 28 ||
BRP047.029.1 rājānaḥ pūrayām āsur yat kiñcid dravyasambhavaiḥ |
BRP047.029.2 tān dṛṣṭvā yajñasambhārān sarvasampatsamanvitān || 29 ||
BRP047.030.1 yajñakarmavido viprān vedavedāṅgapāragān |
BRP047.030.2 śāstreṣu nipuṇān dakṣān kuśalān sarvakarmasu || 30 ||
BRP047.031.1 ṛṣīṃś caiva maharṣīṃś ca devarṣīṃś caiva tāpasān |
BRP047.031.2 brahmacārigṛhasthāṃś ca vānaprasthān yatīṃs tathā || 31 ||
BRP047.032.1 snātakān brāhmaṇāṃś cānyān agnihotre sadā sthitān |
BRP047.032.2 ācāryopādhyāyavarān svādhyāyatapasānvitān || 32 ||
BRP047.033.1 sadasyāñ śāstrakuśalāṃs tathānyān pāvakān bahūn |
BRP047.033.2 dṛṣṭvā tān nṛpatiḥ śrīmān uvāca svaṃ purohitam || 33 ||

rājovāca:

BRP047.034.1 tataḥ prayāntu vidvāṃso brāhmaṇā vedapāragāḥ |
BRP047.034.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam || 34 ||

brahmovāca:

BRP047.035.1 ity uktaḥ sa tathā cakre vacanaṃ tasya bhūpateḥ |
BRP047.035.2 hṛṣṭaḥ sa mantribhiḥ sārdhaṃ tadā rājapurohitaḥ || 35 ||
BRP047.036.1 tato yayau purodhāś ca prājñaḥ sthapatibhiḥ saha |
BRP047.036.2 brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmaṇi || 36 ||
BRP047.037.1 taṃ deśaṃ dhīvaragrāmaṃ sapratoliviṭaṅkinam |
BRP047.037.2 kārayām āsa vipro 'sau yajñavāṭaṃ yathāvidhi || 37 ||
BRP047.038.1 prāsādaśatasambādhaṃ maṇipravaraśobhitam |
BRP047.038.2 indrasadmanibhaṃ ramyaṃ hemaratnavibhūṣitam || 38 ||
BRP047.039.1 stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca |
BRP047.039.2 yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam || 39 ||
BRP047.040.1 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām |
BRP047.040.2 kārayām āsa dharmātmā tatra tatra yathāvidhi || 40 ||
BRP047.041.1 brāhmaṇānāṃ ca vaiśyānāṃ nānādeśasamīyuṣām |
BRP047.041.2 kārayām āsa vidhivac chālās tatrāpy anekaśaḥ || 41 ||
BRP047.042.1 priyārthaṃ tasya nṛpater āyayur nṛpasattamāḥ |
BRP047.042.2 ratnāny anekāny ādāya striyaś cāyayur utsave || 42 ||
BRP047.043.1 teṣāṃ nirviśatāṃ sveṣu śibireṣu mahātmanām |
BRP047.043.2 nadataḥ sāgarasyeva divispṛg abhavad dhvaniḥ || 43 ||
BRP047.044.1 teṣām abhyāgatānāṃ ca sa rājā munisattamāḥ |
BRP047.044.2 vyādideśāyatanāni śayyāś cāpy upacārataḥ || 44 ||
BRP047.045.1 bhojanāni vicitrāṇi śālīkṣuyavagorasaiḥ |
BRP047.045.2 upetya nṛpatiśreṣṭho vyādideśa svayaṃ tadā || 45 ||
BRP047.046.1 tathā tasmin mahāyajñe bahavo brahmavādinaḥ |
BRP047.046.2 ye ca dvijātipravarās tatrāsan dvijasattamāḥ || 46 ||