424 vadāmi | tat kasya hetoḥ1091 | [B:39b]nâsti kleśānāṃ1092 rāśī.bhāvaḥ | vilīnā1093 hi sarva.kleśā1094 hetu.pratyaya.sāmagrī.saṃyogād1095 utpadyante1096 | utpanna.mātrāś ca nirudhyante | yaś cittotpāda.bhaṅgaḥ sa eva1097 kleśānāṃ1098 bhaṅga iti ||

CMP05.047/ bhaṭṭāraka.pādo1099 'pîmam arthaṃ dyotayann āha ||

CMP05.048/ yadi śūnyam idaṃ sarvam anutpanna.svabhāvakam1100 |
CMP05.049/ kathaṃ karmâtra saṃsāre sukha.duḥkhaṃ pravartate1101 ||
CMP05.050/ ahaṅkāra.mamakārais tathā rāgādibhir malaiḥ |
CMP05.051/ kalpita.paratantreṇa1102 duḥkhāt kliśyanti bāliśāḥ ||
CMP05.052/ citta.mātram idaṃ sarvaṃ māyākāra.samutthitam1103 |
CMP05.053/ tataḥ1104 śubhāśubhaṃ karma tato janma1105 śubhāśubham iti ||
  1. tat kasya hetoḥ] BC; SS Ø.
  2. kleśānāṃ] B; C saṅkleśānāṃ.
  3. vilīnā] BC; SS utpannabhagnavilīnā.
  4. sarva.kleśā] BC; SS kleśāḥ.
  5. hetu.pratyaya.sāmagrī.saṃyogād] BC; SS te tatpratyaya.sāmagrī.yogata (sic for hetu.pratyaya.sāmagrī.yogata).
  6. utpadyante] C (also Pn); B upapadyante.
  7. yaś cittotpāda.bhaṅgaḥ sa eva] emendation (SS yaś cittotpādabhaṅgaḥ sa eva bhagavan); C yaś cotpāda.bhaṅgaḥ sa eva; B yasyotpāda.bhaṅgād eva.
  8. kleśānāṃ] BC: SS sarva.kleśānāṃ.
  9. bhaṭṭārakapādo] C; B bhaṭṭārakapādair. Pn, on this account, emends the subsequent text to dyotayadbhir uktam; this is clearly not called for as both MSS share the reading dyotayann āha.
  10. anutpanna.svabhāvakam] C (also Pn); B anutpanna.svavabhavakam.
  11. sukha.duḥkhaṃ pravartate] B; C sukha.duḥkhādi vartate.
  12. kalpita.paratantreṇa] B; C kalpitāḥ paratantreṇa; Pn kalpitaṃ paratantreṇa.
  13. māyākāra.samutthitam] BC; MV māyākāravad utthitam, though Lindtner (1982) rightly suggested emending to māyākāra.samutthitam, based on TIB.
  14. tataḥ] rectification (also MV and Pn); BC tata.
  15. janma] C and MV (also Pn); B janmaḥ.