427

Chapter VI :: saṃvṛti.satya.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 243--252

CMP06.001/ || vajraśiṣya uvāca || yuṣmat.pāda.prasādād anantarokta.pravacanānusāreṇa kāya.vāk.cittasya sva.lakṣaṇaṃ pravicāryamāṇe1110 yad avadhāritaṃ1111 samādhy.anantaraṃ tad bhaṭṭāraka.pādo1112 nivedyôttarottara.samādhi.viśeṣaṃ paripṛcchāmi |

CMP06.002/ utpatti.kramād ārabhya kāya.vivekasya paryantaṃ tri.vajra.vinābhāva.lakṣaṇādhimukti.mātram | ataḥ1113 kāya.viveka.devatā.rūpaṃ1114 na vidyate | paramāṇu.samūha.mātratvāt kāyasya | vāg.vivekasyâpi paryantaṃ praveśādi.krameṇa vajra.jāpa.mātra.parijñānaṃ1115 tatrâpi devatākāro na vidyate | pratiśrutkopama.svabhāvatvāc chabdasya | citta.vivekasyâpi paryantaṃ prakṛty.ābhāsa.parijñāna.mātram | tatrâpi sarvākāra.varopetādi.lakṣaṇānvita.devatā.svarūpaṃ nôpalabhyate | ābhāsa.mātratvāc1116 cittasya |

CMP06.003/ anena nyāyena saṃvṛti.satyam āśritena1117 vinā pratiṣṭhāṃ na labhate |1118 ta[B:40b]smāj1119 jñāna.mātreṇa devatā.niṣpattiṃ guru.prasādād adhigantum icchāmi ||

CMP06.004/ vajragurur āha || sādhu sādhu mahāsattva | acintyaṃ te devatā.tattvaṃ sarva.buddhopadeśaṃ guru.parva.kramāgatam daśa.bhūmīśvarāṇām

  1. pravicāryamāṇe] B; Pn pravicāryamāṇaṃ.
  2. avadhāritaṃ] B; Pn avadhīritaṃ.
  3. .pādo] B; Pn .pādau.
  4. .mātram | ataḥ] emendation; B .mārmatrataḥ |; Pn .mātram ataḥ.
  5. kāya.viveka.] B; Pn kāya.viveko.
  6. vajra.jāpa.mātra.parijñānaṃ] C (also Pn); B vajra.jāpa.mātra | parijñānaṃ (with the ḍaṇḍa cancelled).
  7. ābhāsa.mātratvāc] C (also Pn); B 'bhāsa.mātratvāc.
  8. āśritena] rectification (also Pn); B āśrityena.
  9. pratiṣṭhāṃ na labhate |] rectification (also Pn); B pratiṣṭhānaṃ labhate |.
  10. tasmāj] rectification; B tatasmāt; Pn tasmād.