439

Chapter VII :: paramārtha.satya.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 253--262

CMP07.001/ vajraśiṣya uvāca || saṃvṛti.satye1235 'pagata.saṃśayaḥ | idānīm ābhāsa.viśuddhi.padaṃ paramārtha.satya.vibhāgaṃ guru.pāda.prasādena jñātum icchāmi ||

CMP07.002/ vajragurur āha || saṃvṛti.satyam iti svādhiṣṭhāna.krameṇa niṣpannaṃ vajrasattva.rūpaṃ dvādaśa.māyā.dṛṣṭāntena pratipādayituṃ śakyate | paramārtha.satyaṃ punar amūrtikaṃ niraupamyaṃ sarvārambhaṇāpagataṃ pratyātma.vedyam | tena guru.vaktreṇa vinā na jñāyate | yathôktaṃ deśanā.pāṭhe ||

CMP07.003/ yathā dīpo ghaṭānta.stho1236 bāhye naîvâvabhāsate |
CMP07.004/ bhinne tu tad.ghaṭe paścād dīpa.jvālâbhibhāsate ||
CMP07.005/ sva.kāya1237 eva hi [B:45a]ghaṭo dīpa eva hi tattvakam |
CMP07.006/ guru.vaktreṇa sambhinne buddha.jñānaṃ sphuṭaṃ bhavet ||
CMP07.007/ gaganaṃ gaganodbhūtam ākāśâkāśaṃ sa paśyati |
CMP07.008/ tathaîva hi guror vaktrāt prayogo 'yaṃ pradarśita iti ||

CMP07.009/ anena nyāyena śabdākārodbhavatvād anādi.nidhanābhāsa.svabhāvo1238 grāhya.grāhaka.rahitaḥ saṃvṛti.satya.lakṣaṇo yac.chabda.dvāreṇa1239 pratipādyate | paramārtha.satyaṃ tad apy akṛtakaṃ khasamaṃ nirmala.svabhāvam iti || imam evârthaṃ dyotayann āha eka.naya.nirdeśa.sūtre ||

  1. saṃvṛti.satye] B; Pn saṃvṛti.satyo.
  2. ghaṭānta.stho] B; Pn ghaṭāntaḥstho.
  3. sva.kāya] rectification (also Pn); B sva.kaya.
  4. anādi.nidhanābhāsa.svabhāvo] rectification (also Pn); B anādi.nidhana ābhāsa.svabhāvo. TIB suggests *abhāva.svabhāva (dngos po med pa'i ngo bo nyid).
  5. saṃvṛtisatya.lakṣaṇo yac.chabda.dvāreṇa] B; Pn saṃvṛtisatya.lakṣaṇopacchanda.dvāreṇa.