31 दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं णवर एक्कं ॥231232
इत्यनेन सागरिकाया 233अनुरागबीजान्वयेन शीतोपचारविधूननाद् विधूतम् ।

यथा च वेणीसंहारे234 भानुमत्या 235दुःस्वप्नदर्शनेन दुर्योधनस्यानिष्टशङ्क्या पाण्डवविजयशङ्क्या चारतेः विधूननमिति ।

अथ शमः—

तच्छमः शमः ।

तस्या अरतेरुपशमः शमः । यथा रत्नावल्याम्—

राजा

चयस्य, अनया लिखितोऽहमिति यत् सत्यमात्मन्यपि मे बहुमानस्तत् कथं न पश्यामि ।236

इत्युपक्रमे237
सागरिका
आत्मगतम्

238हिअअ, समस्सस । मणोरहो वि दे एत्तिअं भूमिं गदो ।

इति किंचिदरत्युपशमात् शम इति ।

अथ नर्म—

परिहासवचो नर्म

यथा रत्नावल्याम्—

सुसंगता

239सहि, जस्स किदे तुमं आअदा सो अअं 240अग्गदो चिट्‏ठदि ।

सागरिका
सासूयम्

241सुसंगदे, कस्स किदे अहं आअदा ?

सुसंगता

242अइ 243अप्पसंकिदे, णं चित्तफलअस्स । ता गेण्ह एदं ।244

इत्यनेन वीजान्वितं परिहासवचनं नर्म ।

  1. रत्ना॰ २।१
  2. पृ॰ ५०
  3. N.S.P. bījānvayena.

  4. पृ॰ ४१—५१
  5. N.S.P. duḥkhapradarśanena.

  6. पृ॰ ७२
  7. N.S.P. iti prakrame.

  8. ‘हृदय, समाश्वसिहि । मनोरथोऽपि त एतावतीं भूमिं गतः ।’ इती च्छाया.

  9. ‘सखि, यस्य कृते त्वमागता सोऽयं पुरतस्तिष्ठति ।’ इति च्छाया.

  10. N.S.P. purado.

  11. ‘सुसंगते, कस्य कृतेऽहमागता ?’ इति च्छाया.

  12. ‘अयि आत्मशङ्किते, ननु चित्रफलकस्य । तद् गृहाणेतत् ।’ इति च्छाया.

  13. For appasaṃkide, the printed Ratnā:alī has aṇṇasaṃkide.

  14. पृ॰ ७६