39

*Īśvaravādimataparīkṣā


1

IIB.9 idānīm īśvaravādimataṃ parīkṣyate |
ihāmī naiyāyikādayas tarvādikam2 akhilaṃ kāryam Īśvarakṛtam
ācakṣate |
kiṃ punaḥ tatra teṣāṃ pramāṇam | anumānam | tathā hi
yat kāryaṃ tat kartṛnāntarīyakaṃ dṛṣṭaṃ |
tad yathā kalaśādikāryaṃ |
tathā ca vivādāspadībhūtatarvādīti3 |
yaś cāsau kartā sa bhagavān Īśvara iti |


atrocyate | yadi kāryamātraṃ buddhimaddhetukatvena pra
siddhavyāptikaṃ4 bhavet | bhavet kāryatādarśanāt tarvādīnāṃ5
buddhimaddhetukatvānumānam6 | kevalam iyam eva vyāptir aśakyā
pratipattuṃ7 | tathā hi puruṣasya vyāpāram antareṇāpy upa
jāyamānās tṛṇādayaḥ8 | padārthā dṛśyante | tat kathaṃ prekṣā
pūrvakāriṇā sarvaṃ kāryaṃ pauruṣeyam iti niścīyeta |


nanu yeṣāṃ puruṣavyāpāram antare IIA.9 ṇotpattir dṛśya
te | yeṣāṃ cotpattir dṛśyate9 kāryāṇāṃ10 te sarve tṛṇādayo
bhūdharādayaś11 ca pakṣīkṛtā eva | na ca pakṣīkṛte vyāpti
grahaṇam12 upapadyate | kvacit | parokṣatayā vyāpakasya
vyāpter grahītum aśakyatvāt kvacic ca vyāptigrāhiṇa eva pra
māṇasyāpy13 asiddher anumānānavatāraprasaṅgāt14 | tasmād yathā
mahānasādau dhūmasya vahninā vyāptiḥ pratīyate | tathehāpi
ghaṭādau kāryasya buddhimaddhetukatvena vyāptiḥ pratīyate |
yathā vānyatra gṛhītavyāptikaḥ puruṣaḥ parvatādau dhūmadarśa
d vahnim anumimīte | tathā tṛṇādau kāryatādarśanāt ka
rtāram anumimīta iti na kiṃcid anupapannaṃ nāma |


  1. Unter dem Titel Anekāntavādanirāsa hat IYENGAR a.a.O., 81-85 einen Text Jitāris ediert, der im Kolophon als Digambaramataparīkṣā bezeichnet wird. Er beginnt: idānīm ārhatamataṃ vicāryate; - ihāmī digambarāḥ dravyaparyāyarūpeṇa utpattisthitipralayātmakaṃ bhāvagrāmaṃ varṇayanti |... Im vorliegenden Konvolut findet sich nun ein Text, der eine ganz ähnliche Struktur hat, dessen Titel uns aber nicht erhalten ist. Er umfaßt die Folios IIB|9; IIA|9; IIB|6; IIA|6; IIB|11; IIA|11; IIB|10; IIA|10; IIB|12; IIA|12; (Schluß fehlt). Entsprechend der Digambaramataparīkṣā wird hier Īśvaravādimataparīkṣā als tentativer Titel vorgeschlagen. Bühnemann 1982, p. 19.

  2. tanvādi° ? MS

  3. °tunvādi° MS

  4. °vya° MS

  5. tanvādi° ? MS

  6. °mataḥ | kartṛiranu° MS

  7. °yatuṃ | yatraṃ MS

  8. tṛnā° MS

  9. idṛ° MS

  10. °ṇā MS

  11. °dhayaś MS

  12. sāntigra° MS

  13. °māṇe so° MS

  14. °mānāva° MS