40

tad asat | tathā hi puruṣavyāpāram antareṇāpi tṛṇādīn
udayamānān avalokayaṃl15 lokaḥ kāryamātraṃ puruṣapūrvakam iti
vyāptim eva na IIB.6 pratipadyata iti proktam16 | tatrānenā
karṇahṛdayena tṛṇādayo 'smābhiḥ sarva eva pakṣīkṛtā iti bru
vatā kiṃ nāma samādhānaṃ dattam iti na pratīmaḥ | yadi hi dhūmo
vahnim antareṇāpy upajāyamāno dṛśyeta kiṃ tasya kaścit tato
vyāptiṃ pratipadyeta17 |


atha matam | adṛśyo 'sāv atīndriyaḥ18 puruṣaviśeṣas |
tena tadvyāpārapuraḥsaraprasūtir19 api tṛṇādis tathātvena na
pratīyate | na cādṛśyānupalambho 'rthābhāvaṃ sādhayati | tato
yady api tṛṇādayaḥ puruṣapūrvakā na pratīyante tathāpi na teṣām
apauruṣeyataiva yato vyāpter agrahaṇaṃ syāt |


etad apy asat | yato na tāvad iha puruṣavyāpārapūrvakatā
pratīyate tṛṇādīnām | sā ca puruṣasyādṛśyatvād20 asattvād vā
na pratīyatāṃ | kim anena vicāritena21 | sarvathā kiṃcit
kāryaṃ puruṣapūrvakam apaśyann avyāptim |IIA.6 kāryamātrasya
puruṣeṇa kaścid avagacchati | vyāpter anavagame22 ca kuto 'nu
mānavārtāpi23 |


syād etat | yadi na buddhimatpūrvakaṃ kāryaṃ ghaṭādikam
api tathābhūtaṃ na syāt | akāraṇāt sakṛd apy anutpatteḥ |
tasmād ekam api kāryaṃ puruṣakāraṇakaṃ pratiyan viśeṣābhā
vāt | sarvam eva kāryaṃ buddhimatpūrvakatvena pratipadyate |
yathā mahānase vahnihetukaṃ dhūmam upalabhamānaḥ sarvam eva
dhūmaṃ taddhetukam ākalayati |


etad apy ayuktam | viśeṣābhāvasyaivāsiddheḥ24 | anyā
dṛśam eva hi kārya puruṣanibandhanaṃ ghaṭādi dṛṣṭam |
anyādṛśaṃ cedam | tanutaruprabhṛti | kāryam iti abhidhānam

  1. °yaṃ MS

  2. tyāktaṃ MS; cf. 39.10f.

  3. °yate MS

  4. atīntrīyaḥ MS

  5. tvad° MS

  6. °sya dṛ° MS

  7. vimari° MS

  8. asavaga° MS

  9. anumānu° MS

  10. °ddhaiḥ MS