24 yogyadeśasaṃnihitāt tajñānajananayogyatām āsādya cakṣū rūpa
viñānam13 utpādayat tatkāryam iti vyaktam avasīyate | anyathā
tadupakārānapekṣasya tasyāpi tatprakāśananiyamo nopapadya
R 100 IA.2.10 te | na hy anupakāryatvāviśeṣe14 cakṣū rūpasyaiva
prakāśakaṃ na rasāder iti 15niyamo ghaṭām upaiti | ayam eva
tarhi niyamaḥ kuto16 yad17 rūpeṇaiva cakṣur upakartavyaṃ na
rasādineti |


yadi vastuvaśād eva rūpam upakaroti na rasādikaṃ hanta
tarhi yathopakāryatvapratiniyamaḥ18 | svābhāvikaś19 cakṣuṣo20
rūpeṇa tathā śabdānām api svābhāvika evāstu bahirarthapra
tyāyananiyama iti |


atrocyate | na cakṣuṣaḥ svābhāviko rūpopakāryatāprati
niyamaḥ21 | kasyacid vastunaḥ svābhāvikatvānupapatteḥ | tathā
hi svābhāvikatvaṃ vastudharmasyābhyanujānānāḥ22 paryanuyokta
vyaḥ23 | kiṃ svābhāvika iti svato bhavati | āhosvit parato
bhavati24 | 25kiṃ vāhetuka eva |
yadi tāvat26 svato bhavati tad asaṅgataṃ svātmani kriyāviro
dhāt | athāhetukaḥ27 | tad ayuIB.2.11 ktam | ahetor deśā
diniyamāyogāt | tasmān na svābhāviko rūpopakāryatāpratiniyamaḥ
cakṣuṣaḥ | kiṃnibandhanas tarhi | svahetupratibaddha iti
brūmaḥ | cakṣuḥ khalu svahetunā janyamānaṃ tādṛśam eva janitaṃ
yad rūpopakartavyam eva bhavati | rūpam api tādṛśam eva sva
hetunā janitaṃ yat tadupakārakasvabhāvam |


śabdānām api sa svabhāvaḥ svahetupratibaddha eva28 yenaite
bāhyārthāvyabhicāriṇa iti cet |


na śakyam29 abhidātuṃ nityatvābhyupagamād vedavākyānām |
athānityatvam30 abhyupagamyāyam ākṣepaḥ parihartum iṣyate |
tad api duṣkaraṃ doṣāntaraprasaṅgāt | yadi svahetunaiva te

  1. rūpañā° R

  2. °tvaviśeṣe MS

  3. ghaṭām upaiti niyamaḥ R

  4. °taḥ MS

  5. fehlt MS

  6. °kāryatvaṃ prati° R

  7. fehlt R

  8. ca cakṣu° MS irrtümliche Verdoppelung von ca

  9. °kāryatāniyamaḥ R

  10. °syānujā° R

  11. praṣṭavyaḥ R

  12. fehlt R

  13. athāhetutaḥ R

  14. fehlt R

  15. °taḥ R

  16. fehlt R

  17. śakyam eva R

  18. atha ni° MS