176
KAZ07.5.19ab avakṣepeṇa hi satām asatāṃ pragraheṇa ca |
KAZ07.5.19cd abhūtānāṃ ca hiṃsānām adharmyāṇāṃ pravartanaiḥ || 19 ||
KAZ07.5.20ab ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ |
KAZ07.5.20cd adharmasya prasaṅgena dharmasya-avagraheṇa ca || 20 ||
KAZ07.5.21ab akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ |
KAZ07.5.21cd apradānaiś ca deyānām adeyānāṃ ca sādhanaiḥ || 21 ||
KAZ07.5.22ab adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ |
KAZ07.5.22cd agrāhyāṇām upagrāhair grāhyāṇāṃ ca-anabhigrahaiḥ || 22 ||
KAZ07.5.23ab anarthyānāṃ ca karaṇair arthyānāṃ ca vighātanaiḥ |
KAZ07.5.23cd arakṣaṇaiś ca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ || 23 ||
KAZ07.5.24ab pātaiḥ puruṣa.kārāṇāṃ karmaṇāṃ guṇa.dūṣaṇaiḥ |
KAZ07.5.24cd upaghātaiḥ pradhānānāṃ mānyānāṃ ca-avamānanaiḥ || 24 ||
KAZ07.5.25ab virodhanaiś ca vṛddhānāṃ vaiṣamyeṇa-anṛtena ca |
KAZ07.5.25cd kṛtasya-apratikāreṇa sthitasya-akaraṇena ca || 25 ||
KAZ07.5.26ab rājñaḥ pramāda.ālasyābhyāṃ yoga.kṣema.vadhena vā |
KAZ07.5.26cd prakṛtīnāṃ kṣayo lobho vairāgyaṃ ca-upajāyate || 26 ||
KAZ07.5.27ab kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatām |
KAZ07.5.27cd viraktā yānty amitraṃ vā bhartāraṃ ghnanti vā svayam || 27 ||

KAZ07.5.28 tasmāt prakṛtīnāṃ kṣaya.lobha.virāga.kāraṇāni na-utpādayet, utpannāni vā sadyaḥ pratikurvīta | 28 |

KAZ07.5.29 kṣīṇā lubdhā viraktā vā prakṛtaya iti | 29 |

KAZ07.5.30 kṣīṇāḥ pīḍana.ucchedana.bhayāt sadyaḥ sandhiṃ yuddhaṃ niṣpatanaṃ vā rocayante | 30 |

KAZ07.5.31 lubdhā lobhena-asantuṣṭāḥ para.upajāpaṃ lipsante | 31 |

KAZ07.5.32 viraktāḥ para.abhiyogam abhyuttiṣṭhante | 32 |

KAZ07.5.33 tāsāṃ hiraṇya.dhānya.kṣayaḥ sarva.upaghātī kṛcchra.pratīkāraś ca, yugya.puruṣa.kṣayo hiraṇya.dhānya.sādhyaḥ | 33 |

KAZ07.5.34 lobha aikadeśiko mukhya.āyattaḥ para.artheṣu śakyaḥ pratihantum ādātuṃ vā | 34 |

KAZ07.5.35 virāgaḥ pradhāna.avagraha.sādhyaḥ | 35 |

KAZ07.5.36 niṣpradhānā hi prakṛtayo bhogyā bhavanty anupajāpyāś ca-anyeṣām, anāpat.sahās tu | 36 |

KAZ07.5.37 prakṛti.mukhya.pragrahais tu bahudhā bhinnā guptā bhavanty āpat.sahāś ca | 37 |