227

KAZ09.6.11 mitra.amitrāṇām ekī.bhāvāt para.miśrā | 11 |

KAZ09.6.12 para.miśrāyāṃ mitrataḥ siddhiḥ | 12 |

KAZ09.6.13 sukaro hi mitreṇa sandhiḥ, na-amitreṇa-iti | 13 |

KAZ09.6.14 mitraṃ cen na sandhim icched abhīkṣṇam upajapet | 14 |

KAZ09.6.15 tataḥ sattribhir amitrād bhedayitvā mitraṃ labheta | 15 |

KAZ09.6.16 mitra.saṅghasya vā yo 'nta.sthāyī taṃ labheta | 16 |

KAZ09.6.17 anta.sthāyini labdhe madhya.sthāyino bhidyante | 17 |

KAZ09.6.18 madhya.sthāyinaṃ vā labheta | 18 |

KAZ09.6.19 madhya.sthāyini labdhe na-anta.sthāyinaḥ saṃhanyante | 19 |

KAZ09.6.20 yathā ca-eṣām āśraya.bhedas tān upāyān prayuñjīta | 20 |

KAZ09.6.21 dhārmikaṃ jāti.kula.śruta.vṛtta.stavena sambandhena pūrveṣāṃ traikālya.upakārān apakārābhyāṃ vā sāntvayet | 21 |

KAZ09.6.22 nivṛtta.utsāhaṃ vigraha.śrāntaṃ pratihata.upāyaṃ kṣaya.vyayābhyāṃ pravāsena ca-upataptaṃ śaucena-anyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrī.pradhānaṃ vā kalyāṇa.buddhiṃ sāmnā sādhayet | 22 |

KAZ09.6.23 lubdhaṃ kṣīṇaṃ vā tapasvi.mukhya.avasthāpanā.pūrvaṃ dānena sādhayet | 23 |

KAZ09.6.24 tat pañca.vidhaṃ - deya.visargo gṛhīta.anuvartanam ātta.pratidānaṃ sva.dravya.dānam apūrvaṃ para.sveṣu svayaṃ.grāha.dānaṃ ca | 24 |

KAZ09.6.25 iti dāna.karma | 25 |

KAZ09.6.26 paraspara.dveṣa.vaira.bhūmi.haraṇa.śaṅkitam ato 'nyatamena bhedayet | 26 |

KAZ09.6.27 bhīruṃ vā pratighātena "kṛta.sandhir eṣa tvayi karma.kariṣyati, mitram asya nisṛṣṭam, sandhau vā na-abhyantaraḥ" iti | 27 |

KAZ09.6.28 yasya vā sva.deśād anya.deśād vā paṇyāni paṇya.agāratayā-āgaccheyuḥ tāni asya "yātavyāl labdhāni" iti sattriṇaś cārayeyuḥ | 28 |

KAZ09.6.29 bahulī.bhūte śāsanam abhityaktena preṣayet "etat te paṇyaṃ paṇya.agāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccha vā, tataḥ paṇa.śeṣam avāpsyasi" iti | 29 |

KAZ09.6.30 tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad ari.pradattam" iti | 30 |

KAZ09.6.31 śatru.prakhyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gacchet | 31 |

KAZ09.6.32 tad asya vaidehaka.vyañjanāḥ śatru.mukhyeṣu vikrīṇīran | 32 |

KAZ09.6.33 tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari.pradattam" iti | 33 |

KAZ09.6.34 mahā.aparādhān artha.mānābhyām upagṛhya vā śastra.rasa.agnibhir amitre praṇidadhyāt | 34 |

KAZ09.6.35 atha-ekam amātyaṃ niṣpātayet | 35 |

KAZ09.6.36 tasya putra.dāram upagṛhya rātrau hatam iti khyāpayet | 36 |

KAZ09.6.37 atha-amātyaḥ śatros tān eka.ekaśaḥ prarūpayet | 37 |

KAZ09.6.38 te ced yathā.uktaṃ kuryur na ca-enān grāhayet | 38 |