229

KAZ09.6.71 sāmanta.āṭavika.tat.kulīna.aparuddhaiś ca-eṣāṃ rājyāni ghātayet, sārtha.vraja.aṭavīr vā, daṇḍaṃ vā-abhisṛtam | 71 |

KAZ09.6.72 paraspara.apāśrayāś ca-eṣāṃ jāti.saṅghāś chidreṣu prahareyuḥ, gūḍhāś ca-agni.rasa.śastreṇa | 72 |

KAZ09.6.73ab vītaṃsa.gilavac ca-arīn yogair ācaritaiḥ śaṭhaḥ |
KAZ09.6.73cd ghātayet para.miśrāyāṃ viśvāsena-āmiṣeṇa ca || 73 ||

Chapter 7 (Sections 145; 146): Dangers with Advantage, Disadvantage and Uncertainty; Overcoming Dangers by Different Means

K tr. 494, K2 tr. 427

KAZ09.7.01 kāma.ādir utsekaḥ svāḥ prakṛtīḥ kopayati, apanayo bāhyāḥ | 1 |

KAZ09.7.02 tad ubhayam āsurī vṛttiḥ | 2 |

KAZ09.7.03 sva.jana.vikāraḥ kopaḥ | 3 |

KAZ09.7.04 para.vṛddhi.hetuṣu āpad.artho 'narthaḥ saṃśaya iti | 4 |

KAZ09.7.05 yo 'rthaḥ śatru.vṛddhim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bhavati, prāpyamāṇo vā kṣaya.vyaya.udayo bhavati, sa bhavaty āpad.arthaḥ | 5 |

KAZ09.7.06 yathā sāmantānām āmiṣa.bhūtaḥ sāmanta.vyasanajo lābhaḥ, śatru.prārthito vā sva.bhāva.adhigamyo lābhaḥ, paścāt kopena pārṣṇi.grāheṇa vā vigṛhītaḥ purastāl.lābhaḥ, mitra.ucchedena sandhi.vyatikrameṇa vā maṇḍala.viruddho lābhaḥ ity āpad.arthaḥ | 6 |

KAZ09.7.07 svataḥ parato vā bhaya.utpattir ity anarthaḥ | 7 |

KAZ09.7.08 tayoḥ artho na vā-iti, anartho na vā-iti, artho 'nartha iti, anartho 'rtha iti saṃśayaḥ | 8 |

KAZ09.7.09 śatru.mitram utsāhayitum artho na vā-iti saṃśayaḥ | 9 |

KAZ09.7.10 śatru.balam artha.mānābhyām āvāhayitum anartho na vā-iti saṃśayaḥ | 10 |

KAZ09.7.11 balavat.sāmantāṃ bhūmim ādātum artho 'nartha iti saṃśayaḥ | 11 |

KAZ09.7.12 jāyasā sambhūyayānam anartho 'rtha iti saṃśayaḥ | 12 |

KAZ09.7.13 teṣām artha.saṃśayam upagacchet | 13 |