238
KAZ10.3.57ab punar.āvartamānasya nirāśasya ca jīvite |
KAZ10.3.57cd adhāryo jāyate vegas tasmād bhagnaṃ na pīḍayet || 57 ||

Chapter 4 (Sections 153; 154): Grounds Suitable for Fighting; Functions of Infantry, Cavalry, Chariots and Elephants

K tr. 512, K2 tr. 442

KAZ10.4.01 sva.bhūmiḥ patty.aśva.ratha.dvipānām iṣṭā yuddhe niveśe ca | 1 |

KAZ10.4.02 dhānvana.vana.nimna.sthala.yodhināṃ khanaka.ākāśa.divā.rātri.yodhināṃ ca puruṣāṇāṃ nādeya.pārvata.ānūpa.sārasānāṃ ca hastinām aśvānāṃ ca yathā.svam iṣṭā yuddha.bhūmayaḥ kālāś ca | 2 |

KAZ10.4.03 samā sthirā-abhikāśā nirutkhātinya.cakra.khurā-anakṣa.grāhiṇya.vṛkṣa.gulma.vratatī.- stambha.kedāra.śvabhra.valmīka.sikatā.paṅka.bhaṅgurā daraṇa.hīnā ca ratha.bhūmiḥ, hasty.aśvayor manuṣyāṇāṃ ca same viṣame hitā yuddhe niveśe ca | 3 |

KAZ10.4.04 aṇv.aśma.vṛkṣā hrasva.laṅghanīya.śvabhrā manda.daraṇa.doṣā ca-aśva.bhūmiḥ | 4 |

KAZ10.4.05 sthūla.sthāṇv aśma.vṛkṣa.vratatī.valmīka.gulmā padāti.bhūmiḥ | 5 |

KAZ10.4.06 gamya.śaila.nimna.viṣamā mardanīya.vṛkṣā chedanīya.vratatī paṅka.bhaṅgurā daraṇa.hīnā ca hasti.bhūmiḥ | 6 |

KAZ10.4.07 akaṇṭakiny abahu.viṣamā pratyāsāravatī-iti padātīnām atiśayaḥ | 7 |

KAZ10.4.08 dvi.guṇa.pratyāsārā kardama.udaka.khañjana.hīnā nihśarkarā-iti vājinām atiśayaḥ | 8 |

KAZ10.4.09 pāṃsu.kardama.udaka.nala.śara.ādhānavatī śva.daṇṣṭra.hīnā mahā.vṛkṣa.śākhā.ghāta.viyuktā-iti hastinām atiśayaḥ | 9 |

KAZ10.4.10 toya.āśaya.apāśrayavatī nirutkhātinī kedāra.hīnā vyāvartana.samarthā-iti rathānām atiśayaḥ | 10 |

KAZ10.4.11 uktā sarveṣāṃ bhūmiḥ | 11 |

KAZ10.4.12 etayā sarva.bala.niveśā yuddhāni ca vyākhyātāni bhavanti | 12 |