254

KAZ12.5.09 pratyāsanne vā-amitre jana.padāj janam avarodha.kṣamam atinayet | 9 |

KAZ12.5.10 durgāc ca-anavarodha.kṣamam apanayet, pratyādeyam ari.viṣayaṃ vā preṣayet | 10 |

KAZ12.5.11 jana.padaṃ ca-ekasthaṃ śaila.vana.nadī.durgeṣv aṭavī.vyavahiteṣu vā putra.bhrātṛ.parigṛhītaṃ sthāpayet | 11 |

KAZ12.5.12 uparodha.hetavo daṇḍa.upanata.vṛtte vyākhyātāḥ | 12 |

KAZ12.5.13 tṛṇa.kāṣṭham ā.yojanād dāhayet | 13 |

KAZ12.5.14 udakāni ca dūṣayet, avasrāvayec ca | 14 |

KAZ12.5.15 kūpa.kūṭa.avapāta.kaṇṭakinīś ca bahir ubjayet | 15 |

KAZ12.5.16 suruṅgām amitra.sthāne bahu.mukhīṃ kṛtvā nicaya.mukhyān abhihārayet, amitraṃ vā | 16 |

KAZ12.5.17 para.prayuktāyāṃ vā suruṅgāyāṃ parikhām udaka.antikīṃ khānayet, kūpa.śālām anusālaṃ vā | 17 |

KAZ12.5.18 toya.kumbhān kāṃsya.bhāṇḍāni vā śaṅkā.sthāneṣu sthāpayet khāta.abhijñāna.artham | 18 |

KAZ12.5.19 jñāte suruṅgā.pathe pratisuruṅgāṃ kārayet | 19 |

KAZ12.5.20 madhye bhittvā dhūmam udakaṃ vā prayacchet | 20 |

KAZ12.5.21 prativihita.durgo vā mūle dāyādaṃ kṛtvā pratilomām asya diśaṃ gacchet, yato vā mitrair bandhubhir āṭavikair vā saṃsṛjyeta parasya-amitrair dūṣyair vā mahadbhiḥ, yato vā gato 'sya mitrair viyogaṃ kuryāt pārṣṇiṃ vā gṛhṇīyāt rājyaṃ vā-asya hārayet vīvadha.āsāra.prasārān vā vārayet, yato vā śaknuyād ākṣikavad apakṣepeṇa-asya prahartum, yato vā svaṃ rājyaṃ trāyeta mūlasya-upacayaṃ vā kuryāt | 21 |

KAZ12.5.22 yataḥ sandhim abhipretaṃ labheta tato vā gacchet | 22 |

KAZ12.5.23 saha.prasthāyino vā-asya preṣayeyuḥ "ayaṃ te śatrur asmākaṃ hasta.gataḥ, paṇyaṃ viprakāraṃ vā-apadiśya hiraṇyam antaḥ.sāra.balaṃ ca preṣaya yasya-enam arpayema baddhaṃ pravāsitaṃ vā" iti | 23 |

KAZ12.5.24 pratipanne hiraṇyaṃ sāra.balaṃ ca-ādadīta | 24 |

KAZ12.5.25 anta.pālo vā durga.sampradāne bala.eka.deśam atinīya viśvastaṃ ghātayet | 25 |

KAZ12.5.26 jana.padam ekasthaṃ vā ghātayitum amitra.anīkam āvāhayet | 26 |

KAZ12.5.27 tad avaruddha.deśam atinīya viśvastaṃ ghātayet | 27 |

KAZ12.5.28 mitra.vyañjano vā bāhyasya preṣayet "kṣīṇam asmin durge dhānyaṃ snehāḥ kṣāro lavaṇaṃ vā, tad amuṣmin deśe kāle ca pravekṣyati, tad upagṛhāṇa" iti | 28 |

KAZ12.5.29 tato rasa.viddhaṃ dhānyaṃ snehaṃ kṣāraṃ lavaṇaṃ vā dūṣya.amitra.āṭavikāḥ praveśayeyuḥ, anye vā-abhityaktāḥ | 29 |

KAZ12.5.30 tena sarva.bhāṇḍa.vīvadha.grahaṇaṃ vyākhyātam | 30 |