J 190

8.1.19.2. Control of Trade

O edn 740-741, O tr. 188
8.398a śulkasthāneṣu kuśalāḥ sarvapaṇya.vicakṣaṇāḥ |
8.398c kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret || 398 ||
8.399a rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca |
8.399c tāṇi nirharato lobhāt sarvahāraṃ haren nṛpaḥ || 399 ||
8.400a śulkasthānaṃ pariharann akāle kraya.vikrayī |
8.400c mithyāvādī ca saṅkhyāne dāpyo 'ṣṭaguṇam atyayam || 400 ||
8.401a āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhi.kṣayāv ubhau |
8.401c vicārya sarvapaṇyānāṃ kārayet kraya.vikrayau || 401 ||
8.402a pañcarātre pañcarātre pakṣe pakṣe 'tha vā gate |
8.402c kurvīta ca-eṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ || 402 ||
8.403a tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam |
8.403c ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet || 403 ||

8.1.19.3. Ferries and Tolls

O edn 741-742, O tr. 188-189
8.404a paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare |
8.404c pādaṃ paśuś ca yoṣit-ca pādārdhaṃ riktakaḥ pumān || 404 || 286
8.405a bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ |
8.405c riktabhāṇḍāni yat kiṃ cit pumāṃsaś c-aparicchadāḥ || 405 ||
8.406a dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet |
8.406c nadītīreṣu tad vidyāt samudre na-asti lakṣaṇam || 406 ||
8.407a garbhiṇī tu dvimāsādis tathā pravrajito muniḥ |
8.407c brāhmaṇā liṅginaś ca-eva na dāpyās tārikaṃ tare || 407 ||
  1. 8.404cv/ M:
    pāde