J 195
9.18a na-asti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ
9.18c nir.indriyā hy a.mantrāś ca strībhyo 'nṛtam iti sthitiḥ || 18 || 292
9.19a tathā ca śrutayo bahvyo nigītā nigameṣv api |
9.19c svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ || 19 ||
9.20a yan me mātā pralulubhe vicaranty a.pativratā |
9.20c tan me retaḥ pitā vṛṅktām ity asya-etan nidarśanam || 20 ||
9.21a dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā |
9.21c tasya-eṣa vyabhicārasya nihnavaḥ samyag ucyate || 21 ||

9.1.1.2. Elevation of Wife to Husbands's Status

O edn 750-751, O tr. 191
9.22a yādṛg.guṇena bhartrā strī saṃyujyeta yathāvidhi |
9.22c tādṛg.guṇā sā bhavati samudreṇa-iva nimnagā || 22 ||
9.23a akṣamālā vasiṣṭhena saṃyuktā-adhamayonijā |
9.23c śāraṅgī mandapālena jagāma-abhyarhaṇīyatām || 23 ||
9.24a etāś ca-anyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ | 293
9.24c utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ || 24 ||
9.25a eṣā-uditā lokayātrā nityaṃ strī.puṃsayoḥ śubhā |
9.25c pretya-iha ca sukha.udarkān prajādharmān nibodhata || 25 ||

9.1.1.3. Importance of Wife

O edn 751-752, O tr. 191
9.26a prajanārthaṃ mahā.bhāgāḥ pūja.arhā gṛhadīptayaḥ |
9.26c striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaś cana || 26 ||
9.27a utpādanam apatyasya jātasya paripālanam |
9.27c pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam || 27 || 294
  1. 9.18cv/ M:
    striyo
  2. 9.24av/ M:
    avakṛṣṭaprasūtayaḥ
  3. 9.27cv/ M:
    pratyarthaṃ