J 243
11.08a[07Ma] ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ |
11.08c[07Mc] sa pītasoma.pūrvo 'pi na tasya-āpnoti tatphalam || 8 ||
11.09a[08Ma] śaktaḥ parajane dātā svajane duḥkhajīvini |
11.09c[08Mc] madhv.āpāto viṣa.āsvādaḥ sa dharma.pratirūpakaḥ || 9 ||
11.10a[09Ma] bhṛtyānām uparodhena yat karoty aurdhvadehikam |
11.10c[09Mc] tad bhavaty asukha.udarkaṃ jīvataś ca mṛtasya ca || 10 ||
11.11a[10Ma] yajñaś cet pratiruddhaḥ syād ekena-aṅgena yajvanaḥ |
11.11c[10Mc] brāhmaṇasya viśeṣena dhārmike sati rājani || 11 ||
11.12a[11Ma] yo vaiśyaḥ syād bahupaśur hīna.kratur asomapaḥ |
11.12c[11Mc] kuṭumbāt tasya tad dravyam āhared yajñasiddhaye || 12 ||
11.13a[12Ma] āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ |
11.13c[12Mc] na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ || 13 ||
11.14a[13Ma] yo 'nāhita.agniḥ śatagur a.yajvā ca sahasraguḥ | 358
11.14c[13Mc] tayor api kuṭumbābhyām āhared a.vicārayan || 14 ||
11.15a[14Ma] ādāna.nityāc ca-ādātur āhared a.prayacchataḥ |
11.15c[14Mc] tathā yaśo 'sya prathate dharmaś ca-eva pravardhate || 15 ||
11.16a[15Ma] tathāa-eva saptame bhakte bhaktāni ṣaḍ an.aśnatā |
11.16c[15Mc] aśvastanavidhānena hartavyaṃ hīna.karmaṇaḥ || 16 ||
11.17a[16Ma] khalāt kṣetrād agārād vā yato vā-apy upalabhyate |
11.17c[16Mc] ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati || 17 ||
  1. 11.14a[13Ma]v/ K:
    ayajñaś