J 24
2.98a śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ |
2.98c na hṛṣyati glāyati vā sa vijñeyo jita.indriyaḥ || 98 ||
2.99a indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣarati-indriyam |
2.99c tena-asya kṣarati prajñā dṛteḥ pādād iva-udakam || 99 ||
2.100a vaśe kṛtvā-indriyagrāmaṃ saṃyamya ca manas tathā |
2.100c sarvān saṃsādhayed arthān a.kṣiṇvan yogatas tanum || 100 ||

2.2.3. Twilight Worship

O edn 420-421, O tr. 100
2.101a pūrvāṃ sandhyāṃ japāṃs tiṣṭhet sāvitrīm ā.arkadarśanāt |
2.101c paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt || 101 || 23
2.102a pūrvāṃ sandhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati |
2.102c paścimām tu samāsīno malaṃ hanti divākṛtam || 102 ||
2.103a na tiṣṭhati tu yaḥ pūrvāṃ na-upāste yaś ca paścimām |
2.103c sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ || 103 ||

2.2.4. Vedic Recitation

O edn 421-422, O tr. 100
2.104a apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ |
2.104c sāvitrīm apy adhīyīta gatvā-araṇyaṃ samāhitaḥ || 104 ||
2.105a veda.upakaraṇe ca-eva svādhyāye ca-eva naityake |
2.105c na-anurodho 'sty anadhyāye homamantreṣu ca-eva hi || 105 ||
2.106a naityake na-asty anadhyāyo brahmasattraṃ hi tat smṛtam |
2.106c brahmāhuti.hutaṃ puṇyam an.adhyāya.vaṣaṭkṛtam || 106 ||
2.107a yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ |
2.107c tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu || 107 ||
  1. 2.101cv/ M:
    paścimāṃ tu sadāsīta