J 43
3.27a ācchādya ca-arcayitvā ca śruta.śīlavate svayam |
3.27c āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ || 27 ||
3.28a yajñe tu vitate samyag ṛtvije karma kurvate |
3.28c alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate || 28 ||
3.29a ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ |
3.29c kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate || 29 ||
3.30a saha-ubhau caratāṃ dharmam iti vācā-anubhāṣya ca |
3.30c kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ || 30 ||
3.31a jñātibhyo draviṇaṃ dattvā kanyāyai ca-eva śaktitaḥ |
3.31c kanyāpradānaṃ svācchandyād āsuro dharma ucyate || 31 ||
3.32a icchayā-anyonyasaṃyogaḥ kanyāyāś ca varasya ca |
3.32c gāndharvaḥ sa tu vijñeyo maithunyaḥ kāma.sambhavaḥ || 32 ||
3.33a hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt |
3.33c prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate || 33 ||
3.34a suptāṃ mattāṃ pramattāṃ vā raho yatra-upagacchati |
3.34c sa pāpiṣṭho vivāhānāṃ paiśācaś ca-aṣṭamo 'dhamaḥ || 34 || 39
3.35a adbhir eva dvija.agryāṇāṃ kanyādānaṃ viśiṣyate |
3.35c itareṣāṃ tu varṇānām itaretarakāmyayā || 35 ||

3.1.3.1. Sons from Different Types of Marriage

O edn 453-455, O tr. 110
3.36a yo yasya-eṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ |
3.36c sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama || 36 || 40
  1. 3.34cv/ M:
    paiśācaḥ prathito 'dhamaḥ
  2. 3.36cv/ M:
    samyak kīrtayato