J 41
3.07a hīna.kriyaṃ niṣ.puruṣaṃ niś.chando romaśa.arśasam |
3.07c kṣaya.āmayāvy.apasmāri.śvitri.kuṣṭhi.kulāni ca || 7 ||
3.08a na-udvahet kapilāṃ kanyāṃ na-adhikāṅgīṃ na rogiṇīm |
3.08c na-a.lomikāṃ na-ati.lomāṃ na vācāṭāṃ na piṅgalām || 8 || 36
3.09a na-ṛkṣa.vṛkṣa.nadī.nāmnīṃ na-antya.parvata.nāmikām |
3.09c na pakṣi.ahi.preṣya.nāmnīṃ na ca bhīṣana.nāmikām || 9 ||
3.10a a.vyaṅga.aṅgīṃ saumya.nāmnīṃ haṃsa.vāraṇa.gāminīm |
3.10c tanuloma.keśa.daśanāṃ mṛdv.aṅgīm udvahet striyam || 10 ||
3.11a yasyās tu na bhaved bhrātā na vijñāyeta vā pitā | 37
3.11c na-upayaccheta tāṃ prājñaḥ putrikā.adharmaśaṅkayā || 11 ||
3.12a savarṇā-agre dvijātīnāṃ praśastā dārakarmaṇi |
3.12c kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ || 12 ||
3.13a śūdrā-eva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte |
3.13c te ca svā ca-eva rājñaś ca tāś ca svā ca-agra.janmanaḥ || 13 ||

3.1.2.1. Prohibition of a Śūdra Wife

O edn 449-450, O tr. 109
3.14a na brāhmaṇa.kṣatriyayor āpady api hi tiṣṭhatoḥ |
3.14c kasmiṃś cid api vṛttānte śūdrā bhāryā-upadiśyate || 14 ||
3.15a hīnajāti.striyaṃ mohād udvahanto dvijātayaḥ |
3.15c kulāny eva nayanty āśu sa.santānāni śūdratām || 15 ||
3.16a śūdrāvedī pataty atrer utathyatanayasya ca |
3.16c śaunakasya suta.utpattyā tad.apatyatayā bhṛgoḥ || 16 ||
  1. 3.08cv/ M:
    vācālāṃ
  2. 3.11av/ M:
    vai(vā pitā