J 42
3.17a śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim |
3.17c janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate || 17 ||
3.18a daiva.pitrya.ātitheyāni tat.pradhānāni yasya tu |
3.18c na-aśnanti pitṛ.devās tan na ca svargaṃ sa gacchati || 18 ||
3.19a vṛṣalīphena.pītasya niḥśvāsa.upahatasya ca |
3.19c tasyāṃ ca-eva prasūtasya niṣkṛtir na vidhīyate || 19 ||

3.1.3. Types of Marriage

O edn 450-455, O tr. 109-110
3.20a caturṇām api varṇānaṃ pretya ca-iha hita.ahitān |
3.20c aṣṭāv imān samāsena strīvivāhān nibodhata || 20 ||
3.21a brāhmo daivas tathā-eva-ārṣaḥ prājāpatyas tathā-asuraḥ |
3.21c gāndharvo rākṣasaś ca-eva paiśācaś ca-aṣṭamo 'dhamaḥ || 21 ||
3.22a yo yasya dharmyo varṇasya guṇa.doṣau ca yasya yau |
3.22c tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇa.aguṇān || 22 ||
3.23a ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān |
3.23c viś.śūdrayos tu tān eva vidyād dharmyān a.rākṣasān || 23 || 38
3.24a caturo brāhmaṇasya-ādyān praśastān kavayo viduḥ |
3.24c rākṣasaṃ kṣatriyasya-ekam āsuraṃ vaiśya.śūdrayoḥ || 24 ||
3.25a pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha |
3.25c paiśācaś ca-asuraś ca-eva na kartavyau kadā cana || 25 ||
3.26a pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau |
3.26c gāndharvo rākṣasaś ca-eva dharmyau kṣatrasya tau smṛtau || 26 ||
  1. 3.23cv/ M:
    dharmyān na rākṣasān