66
ttadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca || 1 ||
mallikārjunadevasya purato gajasannibhā |
śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā || 2 ||
pālāśacāṭunā grāhyaṃ kṣipedalābupātrake |
tadguggulusamaṃ gandhaṃ niṣkaikaṃ bhakṣayetsadā || 3 ||
māsānmṛtyujarāṃ hanti jīvedācandratārakam |
tadgugguluṃ drute tāmre koṭibhāgena yojayet || 4 ||
tadbhavetkanakaṃ divyaṃ jāmbūnadasamaprabham |
vāmato mallināthasya ghaṇṭāsiddheśvaraḥ sthitaḥ || 5 ||
taddvāre vidyate kuṇḍaṃ tatra ghaṇṭā vilambate |
rātrau kṛṣṇacaturdaśyāṃ sopavāsaistribhirjanaiḥ || 6 ||
kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ |
ekastu snāpayeddevaṃ jalamekastu vāhayet || 7 ||
ekastu vādayeddhaṇṭāmavicchinnaṃ niśāvadhi |
tatastuṣṭo bhavecchambhuḥ kheracatvaṃ prayacchati || 8 ||
ghaṇṭāsiddheśvarasyaiva dakṣiṇe krośamā66-1trake |
nikhaneddṛśyate tatra mṛdgorocanasannibhā || 9 ||
sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet |
candrodakaṃ prasiddhaṃ vai mallināthasya paścime || 10 ||
sthitaṃ vaiśākhamāse tu pūrṇamāsyāṃ susādhayet |
sādhako nirvikalpena sthitvā tasya samīpataḥ || 11 ||
rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake |
spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim || 12 ||
kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet |
vajrakāyo bhavedvīro jīvedācandratārakam || 13 ||
śrīśailapūrvadvāre tu devo'sti tripurāntakaḥ |
devasyottaradigbhāge ciñcāvṛkṣaḥ samīpataḥ || 14 ||
vidyate tasya mūle tu bhairavo dṛśyate svayam |
69
  1. jānumātrakam kha. |