480

एवन्तर्हि नित्यः शब्दोऽसर्व्वत्वादिति । अत्रापि व्यावृत्तिभेदादे
व साध्य
साधनभावो भविष्यतीत्याह ।

व्यवहारोपनीतोत्र स एवाश्लिष्टभेदधीः ।
साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ १८५ ॥

अत्र प्रयोगे शब्द एव साध्योऽश्लिष्टभेदधीरसंस्पृष्टान्यादृशबुद्धिः ।
द्वाभ्यामपि शब्दाभ्यामेकस्या व्यावृत्तेः प्रतिपादनात् व्यवहारेण व्यावृत्तिसमाश्र
येणोपनीतः प्रत्युपस्थापितः येन कारणेन साधनतां नीतः तेनासिद्धः प्रकाशितः ।

ननु संस्कृतशब्दोऽनित्यः संस्कृतत्वादिति प्रतिज्ञार्थैकदेशस्य यथा
हेतुत्वं तथा
नित्यः शब्दः शब्दत्वादित्यस्यापि स्यादित्याह ।

भेदसामान्ययोर्द्धर्मभेदादंगांगिता ततः ।
यथाऽनित्यः प्रयत्नोत्थः प्रयत्नोत्थतया ध्वनिः ॥ १८६ ॥

साध्यधर्मिमात्रनिष्ठत्वात् सर्व्वधर्मगोचरत्वाच्च भेदसामान्ययोर्द्धर्मभेदाद् व्यावृत्तिभेदात् । साध्य2347धर्मो हि साध्यधर्मिनिष्ठत्वेन सजातीयाद् विजाती
याच्च व्यावृत्तत्वाद् विशेषः । साधनधर्मस्तु विजातीयमात्रव्यावृत्तत्वेन सामान्यं ।
ततो भेदसामान्यभावेन भेदादङ्गाङ्गिता हेतुसाध्यता युक्ता । विशेषः सा
ध्यः
सामान्यं हेतुरिति कुतः प्रतिज्ञार्थैकदेशता । यथाऽनित्यः प्रयत्नोत्थो ध्वनिरिति प्रतिज्ञा प्रयत्नोत्थतयेति हेतुः । शब्दः पुनरभिन्न2348विषयो हेतुः साध्यश्चेति
प्रतिज्ञार्थैकदेशत्वं ॥

प्रयत्नानन्तरीयकत्वस्य धर्मिविशेषणत्वात् प्रतिज्ञार्थैकदेशत्वमस्त्येवेत्याह ।

पक्षाङ्गत्वेप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि ।
यथाश्वो न विषाणित्वादेष पिंडो विषाणवान् ॥ १८७ ॥
97a

पक्षाङ्गत्वे विशेषणत्वेपि नास्त्येव तावत् साधनस्य पक्षाङ्गत्वं विशेषसाध्य
त्वात् । भवतु वा तथापि नासिद्धस्य । तेन विशेषणेन भिन्ने विशेषिते धर्मिणि धर्म्म्यन्तरव्या2349वृत्ते प्रयत्नानन्तरीयकत्वस्याविरोधादबाधत्वात् धर्मिणं विशेषयदपि

  1. अनित्यं शब्दे ।

  2. नित्यः शब्दः शब्दत्त्वादित्यत्र ।

  3. साध्यस्य धर्मिणो धर्मस्य वा साधनतया विरोध एकस्य ज्ञाप्यज्ञापकत्व
    विरोधात् (।) अत्र तु विशेषः साध्यः सामान्यं साधनं तत्त्वे प्रतिज्ञया सिद्धि
    प्रसक्तेः ।