002 श्रावकाद्यविषयत्वात् । उदाराश्च सकलज्ञेयसत्वार्थ
व्यापनादिति गम्भीरो
दाराः
 । आभ्यां साम्भोगिकनैर्म्माणिककायावुक्तौ तयोरेव स्वरूपत्वात् ।
विधूतकल्पनाजाला गम्भीरोदारा मूर्त्तयो यस्य स विधूतकल्पनाजालगम्भोरोदार
मर्त्तिः
(।) एतेन स्वार्थसम्पदुक्ता त्रिकायलक्षणत्वात्तस्याः ।

समन्तं निरवशेषं भद्रं कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मादसौ समन्तभद्रः (।) अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता5 । समन्ततः स्फ
रन्तीति
समन्तस्फरण्यः त्विषः ताव (त्) त्विषो देशना यस्य स समन्तस्फरणत्विट् वस्तुतत्त्वावभासनोपायता च त्विड्देशनयोः साधर्म्यं (।) अनेन परार्थसम्पदुपायो
दर्शितः । देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता असाधारणानां
स्वपरार्थसम्पत्तितदुपायानामुपदर्शनात् । सर्व्वत्र नमःश6ब्दयोगाच्चतुर्थी । अनेन
नमस्कारोभिहितः । यदा तु समन्तभद्रशब्दो
रूढ्या बोधिसत्त्वविशेषे वर्तते
तदापि पदव्याख्यानं पूर्ववदेव । अयन्तु विशेषः । विधूतकल्पनाजालत्वं बोधि
सत्त्वभूम्यावरणप्रहाणतो वेदितव्यं । गाम्भीर्यन्तु खड्गश्रावकाविषयत्वात् । औदार्यन्तु
दर्श भूमीश्वरबोधिसत्त्वमाहात्म्यातिशयतः । कायत्रयन्तु बोधिसत्त्वानामप्यस्ति
प्रकर्षनिष्ठागमनात्तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव तेषां ॥ (१) ॥

ख. शास्त्रारम्भप्रयोजनम्

श्रोतृदोषबाहुल्याच्छा
स्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्तता
मेवात्मनः शास्त्रारम्भकारणन्दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतृन्
प्रवर्तयितुम(ा) ह ।

7 प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलं,
नानर्थ्येव सुभाषितैः परिगता विद्वेष्ट्यपीर्ष्यामलैः ।
तेनायं न परोपकार इति नश्चिन्तापि चेतस्ततः,
सूक्ताभ्यासविबर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ २ ॥

प्रायो भूयान् बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिरभिष्वङ्गो यस्य
स प्राकृतसक्तिरनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः । अप्रतिबला शास्त्रार्थग्रहणं प्रत्य
शक्ता प्रज्ञा यस्यासावप्रतिबलप्रज्ञः अनेनाज्ञत्वमुक्तं ।
केवलं, नानर्थ्येव सूभाषितैः ।
किन्तु सुभाषिताभिधायिनं ईर्ष्या परसंपत्तौ चेतसो व्यारोषः सैव मलश्चित्त8मलिनी

  1. तदर्थिनां यथा ।

  2. अकारान्तः सकारान्तस्तृतीयार्थ इत्यन्ये । जनकायः ।

  3. द्रष्टव्यं परिशिष्टं ।१-४

  4. आत्मात्मीयास्त्रैधातुकाश्च चैत्ताः सवासनाः ।