22a ruddhaḥ, sāvayavāḥ paramāṇavo mūrtatvāt | āgamaviruddhaḥ, śucina[ra]śiraḥkapālaṃ prāṇyaṅgatvād iti | tatra na tāvad ayaṃ pratyakṣaviruddhaḥ, sādhyaviparyayasya pratyakṣāviṣayatvāt | nāpy anumānaviruddhaḥ, dharmigrāhiṇānumānenābādhitaviṣayatvāt | na cāgamaviruddhaḥ, āgamena sādhyaviparyayasyāparicchedāt | saugatādyāgamair viparītaparicchedād iti cet | na, teṣāṃ kṣaṇikatvādyarthavisa
ṃvādopalambhena prāmāṇyābhāvāt | vedāgamo 'pi bādhakatvena nāśaṅkanīyaḥ,

sahasraśīrṣā puruṣaḥ

ityādinā tatra kartur eva pratipādanāt | tathābhūtapuruṣātiśayapūrvakatvābhāve satyaprāmāṇyāc ceti nāyam atikrāntakālo hetuḥ | tad evam apanītahetvabhāsavibhramād ataḥ sādhanād upādānādyabhijño buddhimān abhimataḥ kartā sidhyati | sa
eva bhagavān asmākam īśvara iti sthitam ||

tathāsya siddhaye śaṅkaraḥ sādhanam idam abhipraiti—

jagad etat prabodhāśrayāyattaprasavam abhilāṣaprītiparamāṇumūrtyādhāraparatvāparatvānumeyasāmānyasamavāyāntyaviśeṣatadekārthasamavetaparimāṇaikatvapṛthaktvagurutvasnehāpārthivarūparasasparśāpyadravatvāmūrtasaṃyogatadita
retarābhāvānutpattirūpārūpam asmadādivinirmitetarat |

acetanopādānatvāt |

yad itthaṃ tat tathā, yathā kalasaḥ |

tathā cedam |

tasmād idam api tatheti |

asyāyam arthaḥ | jagad iti dharmī | prabodhāśrayāyattaprasavam iti sādhyam | abhilāṣetyādy anutpattirūpārūpaparyantena dharmiviśeṣeṇākāśādinityavargaparihāraḥ | asmadādi
vinirmitetarad ity anenāpi dharmiviśeṣeṇa prasiddhakartṛkaghaṭādiparihāraḥ | abhilāpaś ca prītiś ca paramāṇumūrtiś ca | āsām ādhāraḥ |ākāśa ātmā paramāṇuḥ | paratvāparatvānumeyau dikkālau | sāmānyādayas tu yathāprasiddhā grahītavyāḥ |

tathā narasiṃhaḥ prāha—

vijñānādhārādhīnajanmājanmāvacchinnātmobhayavādyavivādā
spadapuruṣapūrvakavyatireki bhāvānubhāvi prameyajātam |

utpattimattvāt |

yad yad ākhyātasādhanasambandhi tat tad uktasādhyadharmādhikaraṇam | yathā vāsaḥ |

tathā cedam |

tasmād idam api tatheti |

asyāyam arthaḥ | prameyajātaṃ dharmi | vijñānādhārādhīnajanmeti sādhyam | ajanmāvacchinnātmeti dharmiviśeṣaṇam | etenākāśādinityavargaparihāraḥ | ubhayavādyavivādāspadapuruṣapūrvakavya